Lord Ganesha with Chatra Decorated

Lord Ganesha with Chatra Decorated

  • Rs. 3,920.00


 COST - Rs-3,500+420(12%GST)

 Content -

 Lord Ganesh - The elephant-headed god, son of Lord Shiva and Parvati is one of the most popular Hindu Gods worshipped for overcoming all obstacles, good luck, wealth, peace, contentment, worldly and spiritual wisdom, auspiciousness, growth, and happiness.

-  Ganesha also known as Ganapati and Vinayak, is the best known and most worshipped deities in the Hindu pantheon.

- Lord Ganesh is widely accepted as the remover of obstacles, the patron of art, science, and god of intellect and wisdom.

- His blessings are taken before starting any auspicious work for removing obstacles from life.

He is associated with several fertility symbols as rats or Mouse (it represents the desire and ability of Lord Ganesha to reach into every Nook and Cranny of mind), serpents and glass blades which are potent symbols of regeneration powers indicative of the cycle of life, death & rebirth.

 -Lord Ganesha draws attention to the value of nature, of food and worldly life. Ganesha,s image is a reminder of nature’s cycles, of seasons of sowing and harvest. He is worshipped twice a year, before the spring and autumn harvest. 

GANESHA SYMBOLS

  Lord Ganesha’s wisdom is manifested by symbols:-

- His 4 hands hold

1- ‘Axe’- ‘representing analytical skills which separate objective from subjective reality and to cut off all the bonds of materialistic attachment.

2- 'Noose' - to unite the opposites.

3-'Sugarcane'-In some images, he is shown holding 'sugarcane '- representing the Kama, God of desire and freedom, the life-giving the aspect of nature.

4-'Ankush' - the elephant goad represent 'Yama' - the good of death and bondage, the life taking aspect of nature.

TITLES ascribed to Lord Ganesha:-

Ganesha has been ascribed many titles and epithets like Ganapati, Vinayaka, Vighneshvara. The Hindu title of respect Shri (in Sanskrit) or Sri is often added before his name.

 

A-(Ganesha as  'VIGHNESHWARA' )

Lord Ganesh is Vighneshvara or Vighnaharta the ( Lord who wards off Obstacles) both of material and spiritual order. Ganesha image serves as s medium to metaphysical ideas of Hindus functioning at a very basic level providing luck as one goes about facing daily tribulations of life.

As the God of beginning, he is honored at the start of rituals and ceremonies.

B--Ganesha as 'VINAYAKA' )

Shiva the hermit god who represents spiritual aspiration did not want to marry or raise children. Parvati his wife represents material aspiration longed to be a mother. While bathing she scrubs the turmeric paste by which she has anointed her body with and molded it into a doll, into which she breathed life. The child thus created was named Vinayaka --

One who is born without (vina)- the help of man (nayaka).

C-( Ganesha as 'GAJANAN' )

Ganpati - one With Elephant head.

Shiva did not recognize Vinayaka as the son of his wife and Vinayaka does not recognize Shiva as his mother's husband. Once he prevented Shiva from entering his own house, on his mother’s directions. An angry Shiva beheaded Vinayaka. Parvati (the mother) was inconsolable in her grief until Shiva resurrected the child by replacing his head with that of an elephant Airawat, the elephant of rain god Indra found in the north direction.

- The large head of Ganesha symbolizes broad, enlightened and wise mind.

-  Ganesha has the elephant-headed face which is accepted as a symbol of high intelligence.

He is the master and bestower of high intellect and wisdom

-Elephant head refers to the god having been ascribed the strength and power of an elephant.

-As the head of an animal that knows neither scarcity nor predator, Ganesha becomes a symbol of contentment and wisdom. His corpulent form evokes not just power and abundance but also satisfaction.

D-(Ganesha as 'LAMBODAR' - one with Fat Potbelly)

Fat body with pot belly implies availability of excess food and the possibility of less work, suggesting affluence, prosperity, and large stomach to peacefully digest all the good and bad in life.

Ganesha's corpulent belly is associated with power, material abundance, satisfaction and contentment

E-(Ganpati as 'NIDDHYEY')

Ganesha represents a life full of power and prosperity.

F-( Ganesha as 'GANAPATHI' )

Lord Shiva appointed Ganesha as the leader and master of all Shiv Ganas and Yakshas. He enables all ganas to outgrow fear of scarcity

The first among Shiva Ganas.

 Embodies Shiva's empathy for trials and tribulations of humanity.

G-(Ganesha as 'AMOGHSIDDHYA')

Worshipped with  'Laxmi' - a goddess which brings wealth and prosperity and 'Saraswati'- goddess of peace, wisdom, emotional and intellectual maturity.

-Lord Ganpati is worshiped all over India for his association with fertility, arts, and wisdom as he served as a scribe to help sage Vyasa write down the epic, 'Mahabharata'.

- Ganesha is associated as lord of the Muladhara Chakra - located at the base of the spine, the base of 'kundalini ' power. Rising kundalini helps in realization of Shiva and spiritual wisdom.

H-(Ganesha as 'AMOGHSIDHYA')

-Ganesha represents s balance between the spiritual aspiration of father Shiva and material aspiration of mother Parvati. Hindus have sensed a tension and cultural conflict between the spiritual and material goals. Ganesha symbolizes a balance between the two.

- Ganesha also represents a balance between a mortal body and an immortal head.

The human body created by mother Parvati represents the material impermanent world going through cycles of life and death.Elephant body secured by father from gods represent the permanent spiritual world of wisdom.

I-(Ganesha as 'VACHASIDHAYA)-

-Lord Ganesh is also invoked as patron of language, letters & alphabets and invoked during writing sessions.

J-(Ganesha as'SUMANGALAYA')

-His blessings are taken before starting any auspicious work for removing obstacles from life.

k-( Ganesha as Kapil)

One who has a Chanchal (naughty) mind, like a monkey.

L-( Ganesha as GAJKARN) - One who can understand the secretive thoughts of anyone through his words, speech, speed n body gestures and movements )

M-(Ganesha as VIKAT) - One who is very difficult. Arjun, A  Pandava warrior of Mahabharata times surrendered and bowed before him(as mentioned in Shrimudbhagwat Geeta by Lord Krishna.

 N-(Ganesha as Dhumraketu):-

GANESHA FAMILY

-Son of Shiva and Parvati.

WIVES-

Has two wives Riddhi and Siddhi.

'Riddhi 'balances wealth with wisdom, gives material growth. Here she replaces Lakshmi the goddess of wealth .‘Siddhi ‘grants emotional and intellectual maturity. She imparts spiritual growth. Considered as the goddess of wisdom and knowledge. She brings peace. Here she replaces Saraswati.

Thus Lakshmi and Saraswati who are rarely seen together are replaced brought together by Lord Ganesha as his two wives Riddhi and Siddhi. Ganesha is thus called as the remover of obstacles.

 CHILDRENS

SONS-

'Shubh' (auspiciousness) and 'Labh'(profit).

DAUGHTER-

'Santoshi' (goddess of satisfaction)

Thus worshipping Ganpati with his consorts gives meaningful worldly life.If brought at home he removes obstacles in way of achieving wealth, peace, auspiciousness, growth and happiness.

FOOD OFFERED TO LORD GANPATI.

Ganesha embodies the human desire for food.

Offerings to Lord Ganesha:-

1-Modak:-

He is offered triangular ( Kubera's money bag shaped ) sweet 'modaks' and 'laddoos which represents the rewards of hard work.

2-Grass blades:-

Lord Ganesha is offered grass blades - a sign of fertility and regeneration. Grass grows back as soon as it’s plucked. Its a potential symbol of fertility. It is an acknowledgment of cycle of life that sustains material reality.

GANESHA MUSHAKA

‘Mushaka’ or mouse is worshipped as Ganesha Vahan -Vehicle of Lord Ganesha.

LORD Ganesha is considered as CONTROLLER of SENSES and lord of wisdom and knowledge.

MOUSE represents alertness and quickness.

It is equated with hyperactive, uncontrollable human senses - the INDRIYAS which are ever wandering like a mouse in deep dark unapproachable crevices, in pursuit of material pleasures and comforts.

Lord Ganesha subjugated the mouse as his Vahan. So worshipping Ganesha, helps control the ever wandering, pleasure-seeking, human senses with the blessings of his power of wisdom and knowledge.G anesha dispels the darkness of human inner self by illumination of the divine soul within every living being.

MYTHOLOGICAL LEGEND

Says that Ganesha subjugated the MUSHAKA - the mouse as his Gana.

Suggested Religious Literature

1- Ganesha Kavacham

2- Gajendra Moksham

3- Ganesha Chalisa

4- Ganesha Aarti

1- GANESHA KAVACHAM

एषोति चपलो दैत्यान् बाल्येपि नाशयत्यहो ।
अग्रे किं कर्म कर्तेति न जाने मुनिसत्तम ॥ 1 ॥

दैत्या नानाविधा दुष्टास्साधु देवद्रुमः खलाः ।
अतोस्य कण्ठे किञ्चित्त्यं रक्षां सम्बद्धुमर्हसि ॥ 2 ॥

ध्यायेत् सिंहगतं विनायकममुं दिग्बाहु माद्ये युगे
त्रेतायां तु मयूर वाहनममुं षड्बाहुकं सिद्धिदम् । ई
द्वापरेतु गजाननं युगभुजं रक्ताङ्गरागं विभुम् तुर्ये
तु द्विभुजं सिताङ्गरुचिरं सर्वार्थदं सर्वदा ॥ 3 ॥

विनायक श्शिखाम्पातु परमात्मा परात्परः ।
अतिसुन्दर कायस्तु मस्तकं सुमहोत्कटः ॥ 4 ॥

ललाटं कश्यपः पातु भ्रूयुगं तु महोदरः ।
नयने बालचन्द्रस्तु गजास्यस्त्योष्ठ पल्लवौ ॥ 5 ॥

जिह्वां पातु गजक्रीडश्चुबुकं गिरिजासुतः ।
वाचं विनायकः पातु दन्तान्‌ रक्षतु दुर्मुखः ॥ 6 ॥

श्रवणौ पाशपाणिस्तु नासिकां चिन्तितार्थदः ।
गणेशस्तु मुखं पातु कण्ठं पातु गणाधिपः ॥ 7 ॥

स्कन्धौ पातु गजस्कन्धः स्तने विघ्नविनाशनः ।
हृदयं गणनाथस्तु हेरम्बो जठरं महान् ॥ 8 ॥

धराधरः पातु पार्श्वौ पृष्ठं विघ्नहरश्शुभः ।
लिङ्गं गुह्यं सदा पातु वक्रतुण्डो महाबलः ॥ 9 ॥

गजक्रीडो जानु जङ्घो ऊरू मङ्गलकीर्तिमान् ।
एकदन्तो महाबुद्धिः पादौ गुल्फौ सदावतु ॥ 10 ॥

क्षिप्र प्रसादनो बाहु पाणी आशाप्रपूरकः ।
अङ्गुलीश्च नखान् पातु पद्महस्तो रिनाशनः ॥ 11 ॥

सर्वाङ्गानि मयूरेशो विश्वव्यापी सदावतु ।
अनुक्तमपि यत् स्थानं धूमकेतुः सदावतु ॥ 12 ॥

आमोदस्त्वग्रतः पातु प्रमोदः पृष्ठतोवतु ।
प्राच्यां रक्षतु बुद्धीश आग्नेय्यां सिद्धिदायकः ॥ 13 ॥

दक्षिणस्यामुमापुत्रो नैऋत्यां तु गणेश्वरः ।
प्रतीच्यां विघ्नहर्ता व्याद्वायव्यां गजकर्णकः ॥ 14 ॥

कौबेर्यां निधिपः पायादीशान्याविशनन्दनः ।
दिवाव्यादेकदन्त स्तु रात्रौ सन्ध्यासु यःविघ्नहृत् ॥ 15 ॥

राक्षसासुर बेताल ग्रह भूत पिशाचतः ।
पाशाङ्कुशधरः पातु रजस्सत्त्वतमस्स्मृतीः ॥ 16 ॥

ज्ञानं धर्मं च लक्ष्मी च लज्जां कीर्तिं तथा कुलम् । ई
वपुर्धनं च धान्यं च गृहं दारास्सुतान्सखीन् ॥ 17 ॥

सर्वायुध धरः पौत्रान् मयूरेशो वतात् सदा ।
कपिलो जानुकं पातु गजाश्वान् विकटोवतु ॥ 18 ॥

भूर्जपत्रे लिखित्वेदं यः कण्ठे धारयेत् सुधीः ।
न भयं जायते तस्य यक्ष रक्षः पिशाचतः ॥ 19 ॥

त्रिसन्ध्यं जपते यस्तु वज्रसार तनुर्भवेत् ।
यात्राकाले पठेद्यस्तु निर्विघ्नेन फलं लभेत् ॥ 20 ॥

युद्धकाले पठेद्यस्तु विजयं चाप्नुयाद्ध्रुवम् ।
मारणोच्चाटनाकर्ष स्तम्भ मोहन कर्मणि ॥ 21 ॥

सप्तवारं जपेदेतद्दनानामेकविंशतिः ।
तत्तत्फलमवाप्नोति साधको नात्र संशयः ॥ 22 ॥

एकविंशतिवारं च पठेत्तावद्दिनानि यः ।
कारागृहगतं सद्यो राज्ञावध्यं च मोचयोत् ॥ 23 ॥

राजदर्शन वेलायां पठेदेतत् त्रिवारतः ।
स राजानं वशं नीत्वा प्रकृतीश्च सभां जयेत् ॥ 24 ॥

इदं गणेशकवचं कश्यपेन सविरितम् ।
मुद्गलाय च ते नाथ माण्डव्याय महर्षये ॥ 25 ॥

मह्यं स प्राह कृपया कवचं सर्व सिद्धिदम् ।
न देयं भक्तिहीनाय देयं श्रद्धावते शुभम् ॥ 26 ॥

अनेनास्य कृता रक्षा न बाधास्य भवेत् व्याचित् ।
राक्षसासुर बेताल दैत्य दानव सम्भवाः ॥ 27 ॥

॥ इति श्री गणेशपुराणे श्री गणेश कवचं सम्पूर्णम् ॥

 

In English

eṣoti capalo daityān bālyepi nāśayatyaho |
agre kiṃ karma karteti na jāne munisattama || 1 ||

daityā nānāvidhā duṣṭāssādhu devadrumaḥ khalāḥ |
atosya kaṇṭhe kiñcittyaṃ rakṣāṃ sambaddhumarhasi || 2 ||

dhyāyet siṃhagataṃ vināyakamamuṃ digbāhu mādye yuge
tretāyāṃ tu mayūra vāhanamamuṃ ṣaḍbāhukaṃ siddhidam | ī
dvāparetu gajānanaṃ yugabhujaṃ raktāṅgarāgaṃ vibhum turye
tu dvibhujaṃ sitāṅgaruciraṃ sarvārthadaṃ sarvadā || 3 ||

vināyaka śśikhāmpātu paramātmā parātparaḥ |
atisundara kāyastu mastakaṃ sumahotkaṭaḥ || 4 ||

lalāṭaṃ kaśyapaḥ pātu bhrūyugaṃ tu mahodaraḥ |
nayane bālacandrastu gajāsyastyoṣṭha pallavau || 5 ||

jihvāṃ pātu gajakrīḍaścubukaṃ girijāsutaḥ |
vācaṃ vināyakaḥ pātu dantān– rakṣatu durmukhaḥ || 6 ||

śravaṇau pāśapāṇistu nāsikāṃ cintitārthadaḥ |
gaṇeśastu mukhaṃ pātu kaṇṭhaṃ pātu gaṇādhipaḥ || 7 ||

skandhau pātu gajaskandhaḥ stane vighnavināśanaḥ |
hṛdayaṃ gaṇanāthastu herambo jaṭharaṃ mahān || 8 ||

dharādharaḥ pātu pārśvau pṛṣṭhaṃ vighnaharaśśubhaḥ |
liṅgaṃ guhyaṃ sadā pātu vakratuṇḍo mahābalaḥ || 9 ||

gajakrīḍo jānu jaṅgho ūrū maṅgaḷakīrtimān |
ekadanto mahābuddhiḥ pādau gulphau sadāvatu || 10 ||

kṣipra prasādano bāhu pāṇī āśāprapūrakaḥ |
aṅguḷīśca nakhān pātu padmahasto rināśanaḥ || 11 ||

sarvāṅgāni mayūreśo viśvavyāpī sadāvatu |
anuktamapi yat sthānaṃ dhūmaketuḥ sadāvatu || 12 ||

āmodastvagrataḥ pātu pramodaḥ pṛṣṭhatovatu |
prācyāṃ rakṣatu buddhīśa āgneyyāṃ siddhidāyakaḥ || 13 ||

dakṣiṇasyāmumāputro naiṛtyāṃ tu gaṇeśvaraḥ |
pratīcyāṃ vighnahartā vyādvāyavyāṃ gajakarṇakaḥ || 14 ||

kauberyāṃ nidhipaḥ pāyādīśānyāviśanandanaḥ |
divāvyādekadanta stu rātrau sandhyāsu yaḥvighnahṛt || 15 ||

rākṣasāsura betāḷa graha bhūta piśācataḥ |
pāśāṅkuśadharaḥ pātu rajassattvatamassmṛtīḥ || 16 ||

ṅñānaṃ dharmaṃ ca lakṣmī ca lajjāṃ kīrtiṃ tathā kulam | ī
vapurdhanaṃ ca dhānyaṃ ca gṛhaṃ dārāssutānsakhīn || 17 ||

sarvāyudha dharaḥ pautrān mayūreśo vatāt sadā |
kapilo jānukaṃ pātu gajāśvān vikaṭovatu || 18 ||

bhūrjapatre likhitvedaṃ yaḥ kaṇṭhe dhārayet sudhīḥ |
na bhayaṃ jāyate tasya yakṣa rakṣaḥ piśācataḥ || 19 ||

trisandhyaṃ japate yastu vajrasāra tanurbhavet |
yātrākāle paṭhedyastu nirvighnena phalaṃ labhet || 20 ||

yuddhakāle paṭhedyastu vijayaṃ cāpnuyāddhruvam |
māraṇoccāṭanākarṣa stambha mohana karmaṇi || 21 ||

saptavāraṃ japedetaddanānāmekaviṃśatiḥ |
tattatphalamavāpnoti sādhako nātra saṃśayaḥ || 22 ||

ekaviṃśativāraṃ ca paṭhettāvaddināni yaḥ |
kārāgṛhagataṃ sadyo rāṅñāvadhyaṃ ca mocayot || 23 ||

rājadarśana veḷāyāṃ paṭhedetat trivārataḥ |
sa rājānaṃ vaśaṃ nītvā prakṛtīśca sabhāṃ jayet || 24 ||

idaṃ gaṇeśakavacaṃ kaśyapena saviritam |
mudgalāya ca te nātha māṇḍavyāya maharṣaye || 25 ||

mahyaṃ sa prāha kṛpayā kavacaṃ sarva siddhidam |
na deyaṃ bhaktihīnāya deyaṃ śraddhāvate śubham || 26 ||

anenāsya kṛtā rakṣā na bādhāsya bhavet vyācit |
rākṣasāsura betāḷa daitya dānava sambhavāḥ || 27 ||

|| iti śrī gaṇeśapurāṇe śrī gaṇeśa kavacaṃ sampūrṇam ||

 

2- Gajendra Moksham

shri-ganjendra uvacha
om namo bhagavate tasmai
yata etac chid-atmakam
purushayadi-bijaya
pareshayabhidhimahi ll1ll
yasminn idam yatash chedam
yenedam ya idam svayam
yo ‘smat parasmach cha paras
tam prapadye svayambhuvam ll2ll
yah svatmanidam nija-mayayarpitam
kvachid vibhatam kva cha tat tirohitam
aviddha-drik sakshy ubhayam tad ikshate
sa atma-mula ‘vatu mam parat-paraha ll3ll
yah svatmanidam nija-mayayarpitam
kvachid vibhatam kva cha tat tirohitam
aviddha-drik sakshy ubhayam tad ikshate
sa atma-mula ‘vatu mam parat-paraha ll4ll
na yasya deva rishayah padam vidur
jantuh punah ko ‘rhati gantum iritum
yatha natasyakritibhir vicheshtato
duratyayanukramanah sa mavatu ll5ll
didrikshavo yasya padam sumangalam
vimukta-sanga munayah susadhavaha
charanty aloka-vratam avranam vane
bhutatma-bhutah suhridah sa me gatihi ll6ll
na vidyate yasya cha janma karma va
na nama-rupe guna-dosha eva va
tathapi lokapyaya-sambhavaya yaha
sva-mayaya tany anukalam ricchati
tasmai namah pareshaya
brahmane ‘nanta-shaktaye
arupayoru-rupaya
nama ashcarya-karmane ll7ll
nama atma-pradipaya
sakshine paramatmane
namo giram viduraya
manasash chetasam api ll8ll
sattveno pratilabhyaya
naishkarmyena vipashcita
namah kaivalya-nathaya
nirvana-sukha-samvide ll9ll
namah shantaya ghoraya
mudhaya guna-dharmine
nirvisheshaya samyaya
namo jnana-ghanaya cha ll10ll
ksetra-jnaya namas tubhyam
sarvadhyakshaya sakshine
purushayatma-mulaya
mula-prakritaye namaha ll11ll
sarvendriya-guna-drashtre
sarva-pratyaya-hetave
asata cchayayoktaya
sad-abhasaya te namaha ll12ll
namo namas te ‘khila-karanaya
nishkaranayadbhuta-karanaya
sarvagamamnaya-maharnavaya
namo ‘pavargaya parayanaya ll13ll
gunarani-cchanna-chid-ushmapaya
tat-kshobha-visphurjita-manasaya
naishkarmya-bhavena vivarjitagama
svayam-prakashaya namas karomi ll14ll
madrik prapanna-pashu-pashu-vimokshanaya
muktaya bhuri-karunaya namo ‘layaya
svamshena sarva-tanu-bhrin-manasi pratita-
pratyag-drishe bhagavate brihate Namaste ll15ll
atmatma-japti-griha-vitta-janeshu saktair
dushprapanaya guna-sanga-vivarjitaya
muktatmabhih sva-hridaya paribhavitaya
jnanatmane bhagavate nama ishvaraya ll16ll
yam dharma-kamartha-vimukti-kama
bhajanta ishtam gatim apnuvanti
kim chashisho raty api deham avyayam
karotu me ‘dabhra-dayo vimokshanam ll17ll
ekantino yasya na kanchanartham
vanchanti ye vai bhagavat-prapannaha
aty-adbhutam tach-charitam sumangalam
gayanta ananda-samudra-magnaha
tam aksharam brahma param paresham
avyaktam adhyatmika-yoga-gamyam
atindriyam sukshmam ivatiduram
anantam adyam paripurnam ide ll18ll
yasya bramadayo deva
veda lokash characharaha
nama-rupa-vibhedena
phalgvya cha kalaya kritaha
yatharchisho ‘gneh savitur gabhastayo
niryanti samyanty asakrit sva-rochishaha
tatha yato ‘yam guna-sampravaho
buddhir manah khani sharira-sargaha
sa vai na devasura-martya-tiryan
na stri na sandho na puman na jantuhu
nayam gunah karma na san na casan
nishedha-shesho jayatad ashesaha ll19ll
jijivishe naham ihamuya kim
antar bahish chavritayebha-yonya
icchami kalena na yasya viplavas
tasyatma-lokavaranasya moksham ll20ll
so ‘ham vishva-srijam vishvam
avishvan vishva-vedasam
vishvatmanam ajam brahma
pranato ‘smi param padam ll21ll
yoga-randhita-karmano
hridi yoga-vibhavite
yogino yam prapashyanti
yogesham tam nato ‘smy aham ll22ll
namo namas tubhyam asahya-vega-
shakti-trayayakhila-dhi-gunaya
prapanna-palaya duranta-shaktaye
kad-indriyanam anavapya-vartmane ll23ll

nayam veda svam atmanam
yach-chaktyaham-dhiya hatam
tam duratyaya-mahatmyam
bhagavantam ito ‘smy aham ll24ll

3- Ganesh Chalisa

Jai Ganapati Sadguna Sadan,
Kavivar Badan Kripaal,
Vighna Haran Mangal Karan,
Jai Jai Girijaalaal

Jai Jai Jai Ganapati Ganaraaju,
Mangal Bharana Karana Shubha Kaajuu,
Jai Gajbadan Sadan Sukhdaata,
Vishva Vinaayaka Buddhi Vidhaataa

VakraTunda Shuchi Shunda Suhaavana,
Tilaka Tripunda bhaal Man Bhaavan,
Raajata Mani Muktana ura maala,
Swarna Mukuta Shira Nayana Vishaalaa

Pustak Paani Kuthaar Trishuulam,
Modaka Bhoga Sugandhit Phuulam,
Sundara Piitaambar Tana Saajit,
Charana Paadukaa Muni Man Raajit

Dhani Shiva Suvan Shadaanana Bhraataa,
Gaurii Lalan Vishva-Vikhyaata,
Riddhi Siddhi Tav Chanvar Sudhaare,
Mooshaka Vaahan Sohat Dvaare

Kahaun Janma Shubh Kathaa Tumhari,
Ati Shuchi Paavan Mangalkaarii,
Ek Samay Giriraaj Kumaarii,
Putra Hetu Tapa Kiinhaa Bhaarii

Bhayo Yagya Jaba Poorana Anupaa,
Taba Pahunchyo Tuma Dhari Dvija Rupaa,
Atithi Jaani Kay Gaurii Sukhaarii,
Bahu Vidhi Sevaa Karii Tumhaarii

Ati Prasanna Hvai Tum Vara Diinhaa,
Maatu Putra Hit Jo Tap Kiinhaa,
Milhii Putra Tuhi, Buddhi Vishaala,
Binaa Garbha Dhaarana Yahi Kaalaa

Gananaayaka Guna Gyaan Nidhaanaa,
Puujita Pratham Roop Bhagavaanaa,
Asa Kehi Antardhyaana Roop Hvai,
Palanaa Par Baalak Svaroop Hvai

BaniShishuRudanJabahiTum Thaanaa,
Lakhi Mukh Sukh Nahin Gauri Samaanaa,
Sakal Magan Sukha Mangal Gaavahin,
Nabha Te Suran Suman Varshaavahin

Shambhu Umaa Bahudaan Lutaavahin,
Sura Munijana Suta Dekhan Aavahin,
Lakhi Ati Aanand Mangal Saajaa,
Dekhan Bhii Aaye Shani Raajaa

Nija Avaguna Gani Shani Man Maahiin,
Baalak Dekhan Chaahat Naahiin,
Girijaa Kachhu Man Bheda Badhaayo,
Utsava Mora Na Shani Tuhi Bhaayo

Kahana Lage Shani Man Sakuchaai,
Kaa Karihau Shishu Mohi Dikhayii,
Nahin Vishvaasa Umaa Ura Bhayauu,
Shani Son Baalak Dekhan Kahyau

Padatahin Shani Drigakona Prakaashaa,
Baalak Sira Udi Gayo Aakaashaa,
Girajaa Girii Vikala Hvai Dharanii,
So Dukha Dashaa Gayo Nahin Varanii

Haahaakaara Machyo Kailaashaa,
Shani Kiinhon Lakhi Suta Ko Naashaa,
Turat Garuda Chadhi Vishnu Sidhaaye,
Kaati Chakra So GajaShira Laaye

Baalak Ke Dhada Uupar Dhaarayo,
Praana Mantra Padhi Shankar Daarayo,
Naama’Ganesha’ShambhuTabaKiinhe,
Pratham Poojya Buddhi Nidhi Vara Diinhe

Buddhi Pariikshaa Jab Shiva Kiinhaa,
Prithvii Kar Pradakshinaa Liinhaa,
Chale Shadaanana Bharami Bhulaai,
Rache Baithii Tum Buddhi Upaai

Charana Maatu-Pitu Ke Dhara Liinhen,
Tinake Saat Pradakshina Kiinhen
Dhani Ganesha Kahi Shiva Hiye Harashyo,
Nabha Te Suran Suman Bahu Barse

Tumharii Mahima Buddhi Badaai,
Shesha Sahasa Mukha Sake Na Gaai,
Main Mati Heen Maliina Dukhaarii,
Karahun Kaun Vidhi Vinaya Tumhaarii

Bhajata ‘Raamsundara’ Prabhudaasaa,
Jaga Prayaaga Kakraa Durvaasaa,
Ab Prabhu Dayaa Deena Par Keejai,
Apnii Bhakti Shakti Kuchha Deejai

ll Dohaa ll

Shrii Ganesha Yeh Chaalisaa, Paatha Karre Dhara Dhyaan l
Nita Nav Mangala Graha Base, Lahe Jagat Sanmaana ll
Sambandh Apna Sahasra Dash, Rishi panchamii dinesha l
Poorana Chaalisaa Bhayo, Mangala Moorti Ganesha ll

~~ श्री गणेश चालीसा ~~

॥दोहा॥

जय गणपति सदगुणसदन, कविवर बदन कृपाल।
विघ्न हरण मंगल करण, जय जय गिरिजालाल॥

॥चौपाई॥

जय जय जय गणपति गणराजू। मंगल भरण करण शुभ काजू ॥
जै गजबदन सदन सुखदाता। विश्व विनायक बुद्घि विधाता॥
वक्र तुण्ड शुचि शुण्ड सुहावन। तिलक त्रिपुण्ड भाल मन भावन॥
राजत मणि मुक्तन उर माला। स्वर्ण मुकुट शिर नयन विशाला॥
पुस्तक पाणि कुठार त्रिशूलं । मोदक भोग सुगन्धित फूलं ॥
सुन्दर पीताम्बर तन साजित । चरण पादुका मुनि मन राजित ॥
धनि शिवसुवन षडानन भ्राता । गौरी ललन विश्वविख्याता ॥
ऋद्घिसिद्घि तव चंवर सुधारे । मूषक वाहन सोहत द्घारे ॥
कहौ जन्म शुभकथा तुम्हारी । अति शुचि पावन मंगलकारी ॥
एक समय गिरिराज कुमारी । पुत्र हेतु तप कीन्हो भारी ॥
भयो यज्ञ जब पूर्ण अनूपा । तब पहुंच्यो तुम धरि द्घिज रुपा ॥
अतिथि जानि कै गौरि सुखारी । बहुविधि सेवा करी तुम्हारी ॥
अति प्रसन्न है तुम वर दीन्हा । मातु पुत्र हित जो तप कीन्हा ॥
मिलहि पुत्र तुहि, बुद्घि विशाला । बिना गर्भ धारण, यहि काला ॥
गणनायक, गुण ज्ञान निधाना । पूजित प्रथम, रुप भगवाना ॥
अस कहि अन्तर्धान रुप है । पलना पर बालक स्वरुप है ॥
बनि शिशु, रुदन जबहिं तुम ठाना। लखि मुख सुख नहिं गौरि समाना ॥
सकल मगन, सुखमंगल गावहिं । नभ ते सुरन, सुमन वर्षावहिं ॥
शम्भु, उमा, बहु दान लुटावहिं । सुर मुनिजन, सुत देखन आवहिं ॥
लखि अति आनन्द मंगल साजा । देखन भी आये शनि राजा ॥
निज अवगुण गुनि शनि मन माहीं । बालक, देखन चाहत नाहीं ॥
गिरिजा कछु मन भेद बढ़ायो । उत्सव मोर, न शनि तुहि भायो ॥
कहन लगे शनि, मन सकुचाई । का करिहौ, शिशु मोहि दिखाई ॥
नहिं विश्वास, उमा उर भयऊ । शनि सों बालक देखन कहाऊ ॥
पडतहिं, शनि दृग कोण प्रकाशा । बोलक सिर उड़ि गयो अकाशा ॥
गिरिजा गिरीं विकल है धरणी । सो दुख दशा गयो नहीं वरणी ॥
हाहाकार मच्यो कैलाशा । शनि कीन्हो लखि सुत को नाशा ॥
तुरत गरुड़ चढ़ि विष्णु सिधायो । काटि चक्र सो गज शिर लाये ॥
बालक के धड़ ऊपर धारयो । प्राण, मन्त्र पढ़ि शंकर डारयो ॥
नाम गणेश शम्भु तब कीन्हे । प्रथम पूज्य बुद्घि निधि, वन दीन्हे ॥
बुद्घ परीक्षा जब शिव कीन्हा । पृथ्वी कर प्रदक्षिणा लीन्हा ॥
चले षडानन, भरमि भुलाई। रचे बैठ तुम बुद्घि उपाई ॥
चरण मातुपितु के धर लीन्हें । तिनके सात प्रदक्षिण कीन्हें ॥
तुम्हरी महिमा बुद्घि बड़ाई । शेष सहसमुख सके न गाई ॥
मैं मतिहीन मलीन दुखारी । करहुं कौन विधि विनय तुम्हारी ॥
भजत रामसुन्दर प्रभुदासा । जग प्रयाग, ककरा, दर्वासा ॥
अब प्रभु दया दीन पर कीजै । अपनी भक्ति शक्ति कछु दीजै ॥

॥दोहा॥

श्री गणेश यह चालीसा, पाठ करै कर ध्यान। 
नित नव मंगल गृह बसै, लहे जगत सन्मान॥
सम्बन्ध अपने सहस्त्र दश, ऋषि पंचमी दिनेश। 
पूरण चालीसा भयो, मंगल मूर्ति गणेश ॥

4- Aarti

Jai Ganesh, Jai Ganesh, Jai Ganesh Deva
Mata Jaaki Parvati Pita Mahadeva
Jai Ganesh, Jai Ganesh, Jai Ganesh Deva
Mata Jaaki Parvati Pita Mahadeva
Ek Dant Dayavant, Chaar Bhuja Dhaari
Maathe Pe Sindhoor Sohe, Muse Ki Savari
Paan Chadhe, Phul Chadhe, Aur Chadhe Meva
Ladduan Ka Bhog Lage, Sant Kare Seva
Jai Ganesh, Jai Ganesh, Jai Ganesh Deva
Mata Jaaki Parvati Pita Mahadeva
Andhan Ko Aankh Det, Kodhin Ko Kaaya
Baanjhan Ko Putra Det, Nirdhan Ko Maaya
Surya Shaam Sharan Aye, Safalki Je Seva
Mata Jaaki Parvati Pita Mahadeva
Jai Ganesh, Jai Ganesh, Jai Ganesh Deva
Mata Jaaki Parvati, Pita Mahadeva

Aarti in Hindi

गणेश, जय गणेश, जय गणेश देवा ।
माता जाकी पार्वती, पिता महादेवा ॥
एक दंत दयावंत, चार भुजाधारी ।
माथे पर तिलक सोहे, मूसे की सवारी ॥
पान चड़ें, फूल चड़ें और चड़ें मेवा ।
लडुअन को भोग लगे, संत करे सेवा ॥
अंधें को आँख देत, कोड़िन को काया ।
बांझन को पुत्र देत, निर्धन को माया ॥
सूरश्याम शारण आए सफल कीजे सेवा |
माता जाकी पार्वती, पिता महादेवा ॥
जय गणेश, जय गणेश, जय गणेश देवा ।
माता जाकी पार्वती, पिता महादेवा ॥

 

Suggested Mantras

1- vakratunda mahaakaaya soorya koti samaprabha
nirvighnam kuru mein deva sarva kaaryashu sarvadaa

2- Om Shri Ganeshaye namah.

3- Om Namo Siddhi Vinayakaya Sarva kaarya kartrey
Sarva vighna prashamnay Sarvarjaya Vashyakarnaya
Sarvajan Sarvastree Purush Aakarshanaya Shreeng Om Swaha

4- Gajanan-bhut-ganadhi-sevitam
Kapitth-jambu-phal-charu-bhakshanam
Uma sutam-shokvinashkaram
Namami-vighneshwar-paad-pankajam.

 

Read more...
Sale

Unavailable

Sold Out