Goddess Durga on Lion Blessing Posture (Ashirwad Mudra)

Goddess Durga on Lion Blessing Posture (Ashirwad Mudra)

  • Rs. 3,920.00


COST - Rs- 3,500+420(12%GST)

Goddess ‘Durga’, often addressed as ‘Mother Durga’ is an embodiment of all delusions. She is Shakti, a personification of energy. She is ‘Adi’, primal and ancient. Boundless as soul.

To help the Devas, Goddess takes the form of untamed, unbound, wild and fearsome goddess ‘Kali’- the slayer of evils who killed all Asuras.

In her domesticated maternal form she is affectionate; Gauri’- who can redeem in situations of utmost distress’. She is Devi, the supremely radiant, soft, loving and gentle Mother goddess, depicted as having eight arms, riding a lion or a tiger, carrying maintaining a meditative smile, and practicing mudras, or symbolic hand gestures.

In Sanskrit, Durga means “One who is incomprehensible or difficult to reach.

She is ‘Prakriti’ represented in female form.

Benefits of worshipping Goddess  Durga

The embodiment of Adi-Maya-Shakti, Goddess Durga represents the supreme invincible power. She is a bride and a warrior. The one, who establishes homes, provides pleasure, produces children and offers food. She rides into battle and punishes the evil, defends those who challenge her and is worshipped in various forms including Parvati, Bhairavi, Vaishnavi, Kali, Jagat Mata, Mahishasurmardani, Gauri and Uma.

Suggested Religious Literature

 

Suggested Religious Literature

1- Sri Durga Ashtottara Sata Nama Stotram

2- Sri Mahishaasura Mardini Stotram

3- Durga Chalisa 

4- Aarti

 

 

1- Sri Durga Ashtottara Sata Nama Stotram

durgā śivā mahālakṣmī-rmahāgaurī ca caṇḍikā |
sarvaṅñā sarvalokeśī sarvakarmaphalapradā || 1 ||

sarvatīrthamayī puṇyā devayoni-rayonijā |
bhūmijā nirguṇādhāraśaktiścānīśvarī tathā || 2 ||

nirguṇā nirahaṅkārā sarvagarvavimardinī |
sarvalokapriyā vāṇī sarvavidyādhidevatā || 3 ||

pārvatī devamātā ca vanīśā vindhyavāsinī |
tejovatī mahāmātā koṭisūryasamaprabhā || 4 ||

devatā vahnirūpā ca sarojā varṇarūpiṇī |
guṇāśrayā guṇamadhyā guṇatrayavivarjitā || 5 ||

karmaṅñānapradā kāntā sarvasaṃhārakāriṇī |
dharmaṅñānā dharmaniṣṭā sarvakarmavivarjitā || 6 ||

kāmākṣī kāmasaṃhartrī kāmakrodhavivarjitā |
śāṅkarī śāmbhavī śāntā candrasūryāgnilocanā || 7 ||

sujayā jayabhūmiṣṭhā jāhnavī janapūjitā |
śāstrā śāstramayā nityā śubhā candrārdhamastakā || 8 ||

bhāratī bhrāmarī kalpā karāḷī kṛṣṇapiṅgaḷā |
brāhmī nārāyaṇī raudrī candrāmṛtaparivṛtā || 9 ||

jyeṣṭhendirā mahāmāyā jagatsṛṣṭyādhikāriṇī |
brahmāṇḍakoṭisaṃsthānā kāminī kamalālayā || 10 ||

kātyāyanī kalātītā kālasaṃhārakāriṇī |
yoganiṣṭhā yogagamyā yogadhyeyā tapasvinī || 11 ||

ṅñānarūpā nirākārā bhaktābhīṣṭaphalapradā |
bhūtātmikā bhūtamātā bhūteśā bhūtadhāriṇī || 12 ||

svadhānārīmadhyagatā ṣaḍādhārādivardhinī |
mohitāṃśubhavā śubhrā sūkṣmā mātrā nirālasā || 13 ||

nimnagā nīlasaṅkāśā nityānandā harā parā |
sarvaṅñānapradānandā satyā durlabharūpiṇī || 14 ||

sarasvatī sarvagatā sarvābhīṣṭapradāyinī |
iti śrīdurgāṣṭottara śatanāmastotraṃ sampūrṇam ||

In Hindi

दुर्गा शिवा महालक्ष्मी-र्महागौरी च चण्डिका ।
सर्वज्ञा सर्वलोकेशी सर्वकर्मफलप्रदा ॥ 1 ॥

सर्वतीर्थमयी पुण्या देवयोनि-रयोनिजा ।
भूमिजा निर्गुणाधारशक्तिश्चानीश्वरी तथा ॥ 2 ॥

निर्गुणा निरहङ्कारा सर्वगर्वविमर्दिनी ।
सर्वलोकप्रिया वाणी सर्वविद्याधिदेवता ॥ 3 ॥

पार्वती देवमाता च वनीशा विन्ध्यवासिनी ।
तेजोवती महामाता कोटिसूर्यसमप्रभा ॥ 4 ॥

देवता वह्निरूपा च सरोजा वर्णरूपिणी ।
गुणाश्रया गुणमध्या गुणत्रयविवर्जिता ॥ 5 ॥

कर्मज्ञानप्रदा कान्ता सर्वसंहारकारिणी ।
धर्मज्ञाना धर्मनिष्टा सर्वकर्मविवर्जिता ॥ 6 ॥

कामाक्षी कामसंहर्त्री कामक्रोधविवर्जिता ।
शाङ्करी शाम्भवी शान्ता चन्द्रसूर्याग्निलोचना ॥ 7 ॥

सुजया जयभूमिष्ठा जाह्नवी जनपूजिता ।
शास्त्रा शास्त्रमया नित्या शुभा चन्द्रार्धमस्तका ॥ 8 ॥

भारती भ्रामरी कल्पा कराली कृष्णपिङ्गला ।
ब्राह्मी नारायणी रौद्री चन्द्रामृतपरिवृता ॥ 9 ॥

ज्येष्ठेन्दिरा महामाया जगत्सृष्ट्याधिकारिणी ।
ब्रह्माण्डकोटिसंस्थाना कामिनी कमलालया ॥ 10 ॥

कात्यायनी कलातीता कालसंहारकारिणी ।
योगनिष्ठा योगगम्या योगध्येया तपस्विनी ॥ 11 ॥

ज्ञानरूपा निराकारा भक्ताभीष्टफलप्रदा ।
भूतात्मिका भूतमाता भूतेशा भूतधारिणी ॥ 12 ॥

स्वधानारीमध्यगता षडाधारादिवर्धिनी ।
मोहितांशुभवा शुभ्रा सूक्ष्मा मात्रा निरालसा ॥ 13 ॥

निम्नगा नीलसङ्काशा नित्यानन्दा हरा परा ।
सर्वज्ञानप्रदानन्दा सत्या दुर्लभरूपिणी ॥ 14 ॥

सरस्वती सर्वगता सर्वाभीष्टप्रदायिनी ।
इति श्रीदुर्गाष्टोत्तर शतनामस्तोत्रं सम्पूर्णम् ॥

2- Shree Mahishaasura Mardini Stotram

ayi girinandini nanditamedini viśva-vinodini nandanute
girivara vindhya-śiro‌உdhi-nivāsini viṣṇu-vilāsini jiṣṇunute |
bhagavati he śitikaṇṭha-kuṭumbiṇi bhūrikuṭumbiṇi bhūrikṛte
jaya jaya he mahiṣāsura-mardini ramyakapardini śailasute || 1 ||

suravara-harṣiṇi durdhara-dharṣiṇi durmukha-marṣiṇi harṣarate
tribhuvana-poṣiṇi śaṅkara-toṣiṇi kalmaṣa-moṣiṇi ghoṣarate |
danuja-niroṣiṇi ditisuta-roṣiṇi durmada-śoṣiṇi sindhusute
jaya jaya he mahiṣāsura-mardini ramyakapardini śailasute || 2 ||

ayi jagadamba madamba kadambavana-priyavāsini hāsarate
śikhari-śiromaṇi tuṅa-himālaya-śṛṅganijālaya-madhyagate |
madhumadhure madhu-kaitabha-gañjini kaitabha-bhañjini rāsarate
jaya jaya he mahiṣāsura-mardini ramyakapardini śailasute || 3 ||

ayi śatakhaṇḍa-vikhaṇḍita-ruṇḍa-vituṇḍita-śuṇḍa-gajādhipate
ripu-gaja-gaṇḍa-vidāraṇa-caṇḍaparākrama-śauṇḍa-mṛgādhipate |
nija-bhujadaṇḍa-nipāṭita-caṇḍa-nipāṭita-muṇḍa-bhaṭādhipate
jaya jaya he mahiṣāsura-mardini ramyakapardini śailasute || 4 ||

ayi raṇadurmada-śatru-vadhodita-durdhara-nirjara-śakti-bhṛte
catura-vicāra-dhurīṇa-mahāśaya-dūta-kṛta-pramathādhipate |
durita-durīha-durāśaya-durmati-dānava-dūta-kṛtāntamate
jaya jaya he mahiṣāsura-mardini ramyakapardini śailasute || 5 ||

ayi nija huṅkṛtimātra-nirākṛta-dhūmravilocana-dhūmraśate
samara-viśoṣita-śoṇitabīja-samudbhavaśoṇita-bīja-late |
śiva-śiva-śumbhaniśumbha-mahāhava-tarpita-bhūtapiśāca-pate
jaya jaya he mahiṣāsura-mardini ramyakapardini śailasute || 6 ||

dhanuranusaṅgaraṇa-kṣaṇa-saṅga-parisphuradaṅga-naṭatkaṭake
kanaka-piśaṅga-pṛṣatka-niṣaṅga-rasadbhaṭa-śṛṅga-hatāvaṭuke |
kṛta-caturaṅga-balakṣiti-raṅga-ghaṭad-bahuraṅga-raṭad-baṭuke
jaya jaya he mahiṣāsura-mardini ramyakapardini śailasute || 7 ||

ayi śaraṇāgata-vairivadhū-varavīravarābhaya-dāyikare
tribhuvanamastaka-śūla-virodhi-śirodhi-kṛtā‌உmala-śūlakare |
dumi-dumi-tāmara-dundubhi-nāda-maho-mukharīkṛta-diṅnikare
jaya jaya he mahiṣāsura-mardini ramyakapardini śailasute || 8 ||

suralalanā-tatatheyi-tatheyi-tathābhinayodara-nṛtya-rate
hāsavilāsa-hulāsa-mayipraṇa-tārtajanemita-premabhare |
dhimikiṭa-dhikkaṭa-dhikkaṭa-dhimidhvani-ghoramṛdaṅga-ninādarate
jaya jaya he mahiṣāsura-mardini ramyakapardini śailasute || 9 ||

jaya-jaya-japya-jaye-jaya-śabda-parastuti-tatpara-viśvanute
jhaṇajhaṇa-jhiñjhimi-jhiṅkṛta-nūpura-śiñjita-mohitabhūtapate |
naṭita-naṭārdha-naṭīnaṭa-nāyaka-nāṭakanāṭita-nāṭyarate
jaya jaya he mahiṣāsura-mardini ramyakapardini śailasute || 10 ||

ayi sumanaḥ sumanaḥ sumanaḥ sumanaḥ sumanohara kāntiyute
śritarajanīraja-nīraja-nīrajanī-rajanīkara-vaktravṛte |
sunayanavibhrama-rabhra-mara-bhramara-bhrama-rabhramarādhipate
jaya jaya he mahiṣāsura-mardini ramyakapardini śailasute || 11 ||

mahita-mahāhava-mallamatallika-mallita-rallaka-malla-rate
viracitavallika-pallika-mallika-jhillika-bhillika-vargavṛte |
sita-kṛtaphulla-samullasitā‌உruṇa-tallaja-pallava-sallalite
jaya jaya he mahiṣāsura-mardini ramyakapardini śailasute || 12 ||

aviraḷa-gaṇḍagaḷan-mada-medura-matta-mataṅgajarāja-pate
tribhuvana-bhūṣaṇabhūta-kaḷānidhirūpa-payonidhirājasute |
ayi sudatījana-lālasa-mānasa-mohana-manmadharāja-sute
jaya jaya he mahiṣāsura-mardini ramyakapardini śailasute || 13 ||

kamaladaḷāmala-komala-kānti-kalākalitā‌உmala-bhālatale
sakala-vilāsakaḷā-nilayakrama-keḷikalat-kalahaṃsakule |
alikula-saṅkula-kuvalayamaṇḍala-mauḷimilad-vakulālikule
jaya jaya he mahiṣāsura-mardini ramyakapardini śailasute || 14 ||

kara-muraḷī-rava-vījita-kūjita-lajjita-kokila-mañjurute
milita-milinda-manohara-guñjita-rañjita-śailanikuñja-gate |
nijagaṇabhūta-mahāśabarīgaṇa-raṅgaṇa-sambhṛta-keḷitate
jaya jaya he mahiṣāsura-mardini ramyakapardini śailasute || 15 ||

kaṭitaṭa-pīta-dukūla-vicitra-mayūkha-tiraskṛta-candraruce
praṇatasurāsura-mauḷimaṇisphurad-aṃśulasan-nakhasāndraruce |
jita-kanakācalamauḷi-madorjita-nirjarakuñjara-kumbha-kuce
jaya jaya he mahiṣāsura-mardini ramyakapardini śailasute || 16 ||

vijita-sahasrakaraika-sahasrakaraika-sahasrakaraikanute
kṛta-suratāraka-saṅgara-tāraka saṅgara-tārakasūnu-sute |
suratha-samādhi-samāna-samādhi-samādhisamādhi-sujāta-rate
jaya jaya he mahiṣāsura-mardini ramyakapardini śailasute || 17 ||

padakamalaṃ karuṇānilaye varivasyati yo‌உnudinaṃ na śive
ayi kamale kamalānilaye kamalānilayaḥ sa kathaṃ na bhavet |
tava padameva parampada-mityanuśīlayato mama kiṃ na śive
jaya jaya he mahiṣāsura-mardini ramyakapardini śailasute || 18 ||

kanakalasatkala-sindhujalairanuṣiñjati te guṇaraṅgabhuvaṃ
bhajati sa kiṃ nu śacīkucakumbhata-taṭīpari-rambha-sukhānubhavam |
tava caraṇaṃ śaraṇaṃ karavāṇi natāmaravāṇi nivāśi śivaṃ
jaya jaya he mahiṣāsura-mardini ramyakapardini śailasute || 19 ||

tava vimale‌உndukalaṃ vadanendumalaṃ sakalaṃ nanu kūlayate
kimu puruhūta-purīndumukhī-sumukhībhirasau-vimukhī-kriyate |
mama tu mataṃ śivanāma-dhane bhavatī-kṛpayā kimuta kriyate
jaya jaya he mahiṣāsura-mardini ramyakapardini śailasute || 20 ||

ayi mayi dīnadayāḷutayā karuṇāparayā bhavitavyamume
ayi jagato jananī kṛpayāsi yathāsi tathānumitāsi rame |
yaducitamatra bhavatyurarī kurutā-durutāpamapā-kurute
jaya jaya he mahiṣāsura-mardini ramyakapardini śailasute || 21 ||

In Hindi

अयि गिरिनन्दिनि नन्दितमेदिनि विश्व-विनोदिनि नन्दनुते
गिरिवर विन्ध्य-शिरो‌உधि-निवासिनि विष्णु-विलासिनि जिष्णुनुते ।
भगवति हे शितिकण्ठ-कुटुम्बिणि भूरिकुटुम्बिणि भूरिकृते
जय जय हे महिषासुर-मर्दिनि रम्यकपर्दिनि शैलसुते ॥ 1 ॥

सुरवर-हर्षिणि दुर्धर-धर्षिणि दुर्मुख-मर्षिणि हर्षरते
त्रिभुवन-पोषिणि शङ्कर-तोषिणि कल्मष-मोषिणि घोषरते ।
दनुज-निरोषिणि दितिसुत-रोषिणि दुर्मद-शोषिणि सिन्धुसुते
जय जय हे महिषासुर-मर्दिनि रम्यकपर्दिनि शैलसुते ॥ 2 ॥

अयि जगदम्ब मदम्ब कदम्बवन-प्रियवासिनि हासरते
शिखरि-शिरोमणि तुङ-हिमालय-शृङ्गनिजालय-मध्यगते ।
मधुमधुरे मधु-कैतभ-गञ्जिनि कैतभ-भञ्जिनि रासरते
जय जय हे महिषासुर-मर्दिनि रम्यकपर्दिनि शैलसुते ॥ 3 ॥

अयि शतखण्ड-विखण्डित-रुण्ड-वितुण्डित-शुण्ड-गजाधिपते
रिपु-गज-गण्ड-विदारण-चण्डपराक्रम-शौण्ड-मृगाधिपते ।
निज-भुजदण्ड-निपाटित-चण्ड-निपाटित-मुण्ड-भटाधिपते
जय जय हे महिषासुर-मर्दिनि रम्यकपर्दिनि शैलसुते ॥ 4 ॥

अयि रणदुर्मद-शत्रु-वधोदित-दुर्धर-निर्जर-शक्ति-भृते
चतुर-विचार-धुरीण-महाशय-दूत-कृत-प्रमथाधिपते ।
दुरित-दुरीह-दुराशय-दुर्मति-दानव-दूत-कृतान्तमते
जय जय हे महिषासुर-मर्दिनि रम्यकपर्दिनि शैलसुते ॥ 5 ॥

अयि निज हुङ्कृतिमात्र-निराकृत-धूम्रविलोचन-धूम्रशते
समर-विशोषित-शोणितबीज-समुद्भवशोणित-बीज-लते ।
शिव-शिव-शुम्भनिशुम्भ-महाहव-तर्पित-भूतपिशाच-पते
जय जय हे महिषासुर-मर्दिनि रम्यकपर्दिनि शैलसुते ॥ 6 ॥

धनुरनुसङ्गरण-क्षण-सङ्ग-परिस्फुरदङ्ग-नटत्कटके
कनक-पिशङ्ग-पृषत्क-निषङ्ग-रसद्भट-शृङ्ग-हतावटुके ।
कृत-चतुरङ्ग-बलक्षिति-रङ्ग-घटद्-बहुरङ्ग-रटद्-बटुके
जय जय हे महिषासुर-मर्दिनि रम्यकपर्दिनि शैलसुते ॥ 7 ॥

अयि शरणागत-वैरिवधू-वरवीरवराभय-दायिकरे
त्रिभुवनमस्तक-शूल-विरोधि-शिरोधि-कृता‌உमल-शूलकरे ।
दुमि-दुमि-तामर-दुन्दुभि-नाद-महो-मुखरीकृत-दिङ्निकरे
जय जय हे महिषासुर-मर्दिनि रम्यकपर्दिनि शैलसुते ॥ 8 ॥

सुरललना-ततथेयि-तथेयि-तथाभिनयोदर-नृत्य-रते
हासविलास-हुलास-मयिप्रण-तार्तजनेमित-प्रेमभरे ।
धिमिकिट-धिक्कट-धिक्कट-धिमिध्वनि-घोरमृदङ्ग-निनादरते
जय जय हे महिषासुर-मर्दिनि रम्यकपर्दिनि शैलसुते ॥ 9 ॥

जय-जय-जप्य-जये-जय-शब्द-परस्तुति-तत्पर-विश्वनुते
झणझण-झिञ्झिमि-झिङ्कृत-नूपुर-शिञ्जित-मोहितभूतपते ।
नटित-नटार्ध-नटीनट-नायक-नाटकनाटित-नाट्यरते
जय जय हे महिषासुर-मर्दिनि रम्यकपर्दिनि शैलसुते ॥ 10 ॥

अयि सुमनः सुमनः सुमनः सुमनः सुमनोहर कान्तियुते
श्रितरजनीरज-नीरज-नीरजनी-रजनीकर-वक्त्रवृते ।
सुनयनविभ्रम-रभ्र-मर-भ्रमर-भ्रम-रभ्रमराधिपते
जय जय हे महिषासुर-मर्दिनि रम्यकपर्दिनि शैलसुते ॥ 11 ॥

महित-महाहव-मल्लमतल्लिक-मल्लित-रल्लक-मल्ल-रते
विरचितवल्लिक-पल्लिक-मल्लिक-झिल्लिक-भिल्लिक-वर्गवृते ।
सित-कृतफुल्ल-समुल्लसिता‌உरुण-तल्लज-पल्लव-सल्ललिते
जय जय हे महिषासुर-मर्दिनि रम्यकपर्दिनि शैलसुते ॥ 12 ॥

अविरल-गण्डगलन्-मद-मेदुर-मत्त-मतङ्गजराज-पते
त्रिभुवन-भूषणभूत-कलानिधिरूप-पयोनिधिराजसुते ।
अयि सुदतीजन-लालस-मानस-मोहन-मन्मधराज-सुते
जय जय हे महिषासुर-मर्दिनि रम्यकपर्दिनि शैलसुते ॥ 13 ॥

कमलदलामल-कोमल-कान्ति-कलाकलिता‌உमल-भालतले
सकल-विलासकला-निलयक्रम-केलिकलत्-कलहंसकुले ।
अलिकुल-सङ्कुल-कुवलयमण्डल-मौलिमिलद्-वकुलालिकुले
जय जय हे महिषासुर-मर्दिनि रम्यकपर्दिनि शैलसुते ॥ 14 ॥

कर-मुरली-रव-वीजित-कूजित-लज्जित-कोकिल-मञ्जुरुते
मिलित-मिलिन्द-मनोहर-गुञ्जित-रञ्जित-शैलनिकुञ्ज-गते ।
निजगणभूत-महाशबरीगण-रङ्गण-सम्भृत-केलितते
जय जय हे महिषासुर-मर्दिनि रम्यकपर्दिनि शैलसुते ॥ 15 ॥

कटितट-पीत-दुकूल-विचित्र-मयूख-तिरस्कृत-चन्द्ररुचे
प्रणतसुरासुर-मौलिमणिस्फुरद्-अंशुलसन्-नखसान्द्ररुचे ।
जित-कनकाचलमौलि-मदोर्जित-निर्जरकुञ्जर-कुम्भ-कुचे
जय जय हे महिषासुर-मर्दिनि रम्यकपर्दिनि शैलसुते ॥ 16 ॥

विजित-सहस्रकरैक-सहस्रकरैक-सहस्रकरैकनुते
कृत-सुरतारक-सङ्गर-तारक सङ्गर-तारकसूनु-सुते ।
सुरथ-समाधि-समान-समाधि-समाधिसमाधि-सुजात-रते
जय जय हे महिषासुर-मर्दिनि रम्यकपर्दिनि शैलसुते ॥ 17 ॥

पदकमलं करुणानिलये वरिवस्यति यो‌உनुदिनं न शिवे
अयि कमले कमलानिलये कमलानिलयः स कथं न भवेत् ।
तव पदमेव परम्पद-मित्यनुशीलयतो मम किं न शिवे
जय जय हे महिषासुर-मर्दिनि रम्यकपर्दिनि शैलसुते ॥ 18 ॥

कनकलसत्कल-सिन्धुजलैरनुषिञ्जति ते गुणरङ्गभुवं
भजति स किं नु शचीकुचकुम्भत-तटीपरि-रम्भ-सुखानुभवम् ।
तव चरणं शरणं करवाणि नतामरवाणि निवाशि शिवं
जय जय हे महिषासुर-मर्दिनि रम्यकपर्दिनि शैलसुते ॥ 19 ॥

तव विमले‌உन्दुकलं वदनेन्दुमलं सकलं ननु कूलयते
किमु पुरुहूत-पुरीन्दुमुखी-सुमुखीभिरसौ-विमुखी-क्रियते ।
मम तु मतं शिवनाम-धने भवती-कृपया किमुत क्रियते
जय जय हे महिषासुर-मर्दिनि रम्यकपर्दिनि शैलसुते ॥ 20 ॥

अयि मयि दीनदयालुतया करुणापरया भवितव्यमुमे
अयि जगतो जननी कृपयासि यथासि तथानुमितासि रमे ।
यदुचितमत्र भवत्युररी कुरुता-दुरुतापमपा-कुरुते
जय जय हे महिषासुर-मर्दिनि रम्यकपर्दिनि शैलसुते ॥ 21 ॥

3- Durga Chalisa

Namo Namo Durge Sukh karani, Namo Namo ambe Dukh harani.
Nirakar hai jyoti tumhari, Tihun lok pheli ujayari.
Shashi lalat mukh mahavishala, Netra lal bhrikutee vikarala.
Roop Matu ko adhika suhave, Daras karat jan ati sukh pave.
Tum sansar shakti laya kina, Palan hetu anna dhan dina.
Annapurna hui jag pala, Tumhi adi sundari Bala.
Pralaya kala sab nashan hari, Tum gauri Shiv-Shankar pyari.
Shiv yogi tumhre guna gaven, Brahma Vishnu tumhen nit dhyaven.
Roop Saraswati ko tum dhara, De subuddhi rishi munina ubara.
Dharyo roop Narsimha ko amba, Pragat bhayin phar kar khamba.
Raksha kari Prahlaad bachayo, Hiranakush ko swarga pathayo.
Lakshmi roop dharo jag mahin, Shree Narayan anga samihahin.
Ksheer sindhu men karat vilasa, Daya Sindhu, deeje man asa.
Hingalaja men tumhin Bhavani, Mahima amit na jet bakhani.
Matangi Dhoomavati Mata, Bhuvneshwari bagala sukhdata.
Shree Bhairav lara jog tarani, Chhinna Bhala bhav dukh nivarani.
Kehari Vahan soh Bhavani, Langur Veer Chalat agavani.
Kar men khappar khadag viraje, Jako dekh kal dan bhaje.
Sohe astra aur trishoola, Jase uthata shatru hiya shoola.

Nagarkot men tumhi virajat, Tihun lok men danka bajat.
Shumbhu Nishumbhu Danuja tum mare, Rakta-beeja shankhan samhare.
Mahishasur nripa ati abhimani, Jehi agha bhar mahi akulani.
Roop karal Kalika dhara, Sen Sahita tum tin samhara.
Pan garha Santan par jab jab, Bhayi sahaya Matu tum tab tab.
Amarpuni aru basava loka, Tava Mahirna sab rahen asoka.
Jwala men hai jyoti tumhari, Tumhen sada poojen nar nari.
Prem bhakti se Jo yash gave, Dukh-daridra nikat nahin ave.
Dhyave tumhen jo nar man laee, Janam-maran tako chuti jaee.
Jogi sur-muni kahat pukari, Jog na ho bin shakti tumhari.
Shankar Aacharaj tap keenhon, Kam, krodha jeet sab leenhon.
Nisidin dhyan dharo Shankar ko, Kahu kal nahini sumiro tum ko.
Shakti roop ko maran na payo, Shakti gayi tab man pachitayo.
Sharnagat hui keerti bakhani, Jai jai jai Jagdamb Bhavani.
Bhayi prasanna Aadi Jagdamba, Dayi shakti nahin keen vilamba.
Mokon Matu kashta ati ghero, Tum bin kaun hare dukh mero.
Aasha trishna nipat sataven, Moh madadik sab binsaven.
Shatru nash keeje Maharani, Sumiron ekachita tumhen Bhavani.
Karo kripa Hey Matu dayala, Riddhi-Siddhi de karahu nihala.
Jab lagi jiyoon daya phal paoon, Tumhro yash mein sada sunaoon.
Durga Chalisa jo gave, Sab sukh bhog parampad pave.

Durga Chalisa Hindi

नमो नमो दुर्गे सुख करनी।
नमो नमो अम्बे दुःख हरनी॥
निरंकार है ज्योति तुम्हारी।
तिहूँ लोक फैली उजियारी॥
शशि ललाट, मुख महाविशाला।
नेत्र लाल, भृकुटि विकराला॥
रूप मातु को अधिक सुहावे।
दरश करत जन अति सुख पावे॥
तुम संसार शक्ति लै कीना।
पालन हेतु अन्न धन दीना॥
अन्नपूर्णा हुई जग पाला।
तुम ही आदि सुन्दरी बाला॥
प्रलयकाल सब नाशन हारी।
तुम गौरी शिवशंकर प्यारी॥
शिव योगी तुम्हरे गुण गावें।
ब्रह्मा विष्णु तुम्हें नित ध्यावें॥
रूप सरस्वती को तुम धारा।
दे सुबुद्धि ऋषि मुनिन उबारा॥
धरयो रूप नरसिंह को अम्बा।
परगट भई फाड़कर खम्बा॥
रक्षा करि प्रह्लाद बचायो।
हिरण्याक्ष को स्वर्ग पठायो॥
लक्ष्मी रूप धरो जग माहीं।
श्री नारायण अंग समाहीं॥
क्षीरसिन्धु में करत विलासा।
दयासिन्धु दीजै मन आसा॥
हिंगलाज में तुम्हीं भवानी।
महिमा अमित न जात बखानी॥
मातंगी अरु धूमावति माता।
भुवनेश्वरी बगला सुख दाता॥
श्री भैरव तारा जग तारिणी।
छिन्न भाल भव दुःख निवारिणी॥
केहरि वाहन सोहे भवानी।
लंगुर वीर चलत अगवानी॥
कर में खप्पर खड्ग विराजे।
जाको देख काल डर भाजे॥
सोहै अस्त्र और त्रिशूला।
जाते उठत शत्रु हिय शूला॥
नगरकोट में तुम्हीं विराजत।
तिहुँलोक में डंका बाजत॥
शुम्भ निशुम्भ दानव तुम मारे।
रक्तबीज शंखन संहारे॥
महिषासुर नृप अति अभिमानी।
जेहि अघ भार मही अकुलानी॥
रूप कराल कालिका धारा।
सेन सहित तुम तिहि संहारा॥
परी गाढ़ सन्तन पर जब जब।
भई सहाय मातु तुम तब तब॥
अमरपुरी अरु बासव लोका।
तब महिमा सब रहें अशोका॥
ज्वाला में है ज्योति तुम्हारी।
तुम्हें सदा पूजें नर-नारी॥
प्रेम भक्ति से जो यश गावें।
दुःख दारिद्र निकट नहिं आवें॥
ध्यावे तुम्हें जो नर मन लाई।
जन्म-मरण ताकौ छुटि जाई॥
जोगी सुर मुनि कहत पुकारी।
योग न हो बिन शक्ति तुम्हारी॥
शंकर आचारज तप कीनो।
काम अरु क्रोध जीति सब लीनो॥
निशिदिन ध्यान धरो शंकर को।
काहु काल नहिं सुमिरो तुमको॥
शक्ति रूप का मरम न पायो।
शक्ति गई तब मन पछितायो॥
शरणागत हुई कीर्ति बखानी।
जय जय जय जगदम्ब भवानी॥
भई प्रसन्न आदि जगदम्बा।
दई शक्ति नहिं कीन विलम्बा॥
मोको मातु कष्ट अति घेरो।
तुम बिन कौन हरै दुःख मेरो॥
आशा तृष्णा निपट सतावें।
मोह मदादिक सब बिनशावें॥
शत्रु नाश कीजै महारानी।
सुमिरौं इकचित तुम्हें भवानी॥
करो कृपा हे मातु दयाला।
ऋद्धि-सिद्धि दै करहु निहाला॥
जब लगि जिऊँ दया फल पाऊँ।
तुम्हरो यश मैं सदा सुनाऊँ॥
श्री दुर्गा चालीसा जो कोई गावै।
सब सुख भोग परमपद पावै॥
देवीदास शरण निज जानी।
करहु कृपा जगदम्ब भवानी॥

दुर्गति नाशिनि दुर्गा जय जय,
काल विनाशिनि काली जय जय।
उमा रमा ब्रह्माणि जय जय,
राधा-सीता-रुक्मिणि जय जय॥
जय जय दुर्गा, जय माँ तारा।
जय गणेश, जय शुभ-आगारा॥
जयति शिवा-शिव जानकि-राम।
गौरी-शंकर सीताराम॥

4- Aarti

Jai ambe Gauri maiyaa, jai shyaamaa Gauri 
Nishadina tumako dhyaavata, hari brahma shivji,
Bolo Jai Ambe Gauri. 

Maang sindur viraajat, tiko mriga madako 
Ujjvalase dho nainaa, chandravadaniko
Bolo Jai Ambe Gauri. 
Kanaka samaan kalevar, raktaambar raaje,
Raktapushpa galamaalaa, kantan par saaje,
Bolo Jai Ambe Gauri. 

Kehari vaahana raajata, khadaga khappara dhaari, 
Sura nara muni jana sevata, tinake dukha haari,
Bolo Jai Ambe Gauri. 

Kaanana kundala shobhita, naasaagre moti 
Kotika chandra divaakara, sam raajata jyoti,
Bolo Jai Ambe Gauri. 

Shumbha Nishumbha vidaare, Mahishaasura ghaati 
Dhuumra vilochana nainaa, nishidina madamaati
Bolo Jai Ambe Gauri. Chanda munda samharo sonitha bheeja hare,
Madhu kaidabha dhou maare, sura bhaya heen kare,
Bolo Jai Ambe Gauri. 

Brahmaanii rudraanii, tuma kamalaa raani 
Aagama-nigama bakhaanii, tuma shiva pataraani,
Bolo Jai Ambe Gauri. 

Chausatha yoginii gaavat, nritya karata bhairon,
Baajata taala mridanga, aur baajata damaruu,
Bolo Jai Ambe Gauri. 

Tuma ho jaga kii maataa, tuma hii ho bhartaa,
Bhaktan ki dukha hartaa, sukha sampati kartaa,
Bolo Jai Ambe Gauri.

Bhujaa chaara ati shobhita, vara mudraa dhaari,
Mana vaanchita phala paavat, sevata nara naari,
Bolo Jai Ambe Gauri. 

Kanchana thaala viraajata, agaru kapuura baatii 
Mala ketu mein raajat, kotiratana jyotii
Bolo Jai Ambe Gauri. 

Maa ambe ki aarti jo koi nar gawe,
Kahath Shivananda Swami, sukha sampathi pawe.
Bolo Jai Ambe Gauri.

Aarti In Hindi

जय अम्बे गौरी,
मैया जय श्यामा गौरी।
तुमको निशिदिन ध्यावत,
हरि ब्रह्मा शिव री॥
॥मैया जय अम्बे गौरी॥
मांग सिंदूर बिराजत,
टीको मृगमद को।
उज्ज्वल से दोउ नैना,
चंद्रवदन नीको॥
॥मैया जय अम्बे गौरी॥
कनक समान कलेवर,
रक्ताम्बर राजै।
रक्त-पुष्प गल माला,
कंठन पर साजै॥
॥मैया जय अम्बे गौरी॥
केहरि वाहन राजत,
खड्ग खप्पर धारी।
सुर-नर मुनि-जन सेवत,
तिनके दुःखहारी॥
॥मैया जय अम्बे गौरी॥
कानन कुण्डल शोभित,
नासाग्रे मोती।
कोटिक चंद्र दिवाकर,
राजत सम ज्योति॥
॥मैया जय अम्बे गौरी॥
शुम्भ निशुम्भ बिदारे,
महिषासुर घाती।
धूम्र विलोचन नैना,
निशिदिन मदमाती॥
॥मैया जय अम्बे गौरी॥
चण्ड मुण्ड संहारे,
शोणितबीज हरे।
मधु कैटभ दोउ मारे,
सुर भयहीन करे॥
॥मैया जय अम्बे गौरी॥
ब्रम्हाणी रुद्राणी,
तुम कमला रानी।
आगम निगम बखानी,
तुम शिव पटरानी॥
॥मैया जय अम्बे गौरी॥
चौंसठ योगिनि गावत,
नृत्य करत भैरूं।
बाजत ताल मृदंगा,
औ बाजत डमरू॥
॥मैया जय अम्बे गौरी॥
तुम ही जगकी माता,
तुम ही हो भरता।
भक्तनकी दुःख हरता,
सुख सम्पति करता॥
॥मैया जय अम्बे गौरी॥
भुजा चार अति शोभित,
खड्ग खप्पर धारी।
मनवांछित फल पावत,
सेवत नर नारी॥
॥मैया जय अम्बे गौरी॥
कंचन थाल विराजत,
अगर कपूर बाती।
(श्री) मालकेतुमें राजत,
कोटिरतन ज्योति॥
॥मैया जय अम्बे गौरी॥
(श्री) अम्बेजी की आरती,
जो कोई नर गावै।
कहत शिवानंद स्वामी,
सुख सम्पत्ति पावै॥
॥मैया जय अम्बे गौरी॥

 

 

Suggested Mantras

1- Sarva Mangala Mangalye Sive Sarvartha Sadhike
Saranye Trayambike Gauri Narayani Namostute.
2- Om Sarvabaadhaa Vinirmukto, Dhan Dhaanyah Sutaanvitah |
Manushyo Matprasaaden Bhavishyati Na Sanshayah Om ||
3- Aum Mahaa-Dhevyai  Vidmahe
Durgaayai  Dhimahee
Tanna Dhevi Prachodayat.


Read more...
Sale

Unavailable

Sold Out