Tirupati balaji

Tirupati balaji

  • Rs. 28,000.00


COST - Rs- 25,000 + 3,000(12%GST)

MATERIAL/ TECHNIQUE USED-

Mixed Media- Acrylic and watercolor painting, with 22 and 24 carat Gold foil used. Painting embellished with Australian octane stones, beads, jerkins and crystals.

Painting on boards with ceramic base muck work / wooden cutouts covered with Gold foil and painted subsequently with Acrylic colors.

CONCEPT-  

INTRODUCTION

Lord Tirupati also known as Venkateshwara, Srinivasa, Venkata, Venkatacalapati, is a form of Hindu God Vishnu, who is believed to have appeared here to save mankind from trails and troubles of Kali-yuga. Venkateshwara literally means “Lords of Venkata”. The word is a combination of words Venkata (the name of hill in Andhra Pradesh) and Ishvara (Lords). According to the Brahmanda and Bhavishyottara purans, the word 'Venkata’ means ‘destroyer of sins', derives from the Sanskrit words Vem (Sins) and Kata (Power immunity).

Sri Venkata has acquired unique sanctity in religious lores as the bestower of boons. Sastras, Puranas, Sthala Mahatyams and Alwar hymns unequivocally declare that, in the Kalyuga, one can attain mukti, only by worshipping Sri Venkateshwara.

LOCATION OF TIRUPATI BALAJI TEMPLE

Temple is situated in the town of Tirumala at Tirupati in Chittoor district of southern Andhra Pradesh, state at a distance of 120 km from Chennai.

  • It lies in the foothills of Seshachallam hills of the Eastern Ghats located on the 7th pack of Venkata hill of Tirupati on the southern bank of Sri Swami Pushkairini popularly known as Tirupati Balaji Temple. Flanked by 3000 intermittent steps spread in 8 km area.
  • Tirupati urban area included Tirupati city and its suburb Tirumala which is the home to Sri Venkateshwara Temple.

TIRUPATI TEMPLE HISTORY AND DETAILS

  • ‘Tiru’ means Goddess Laxmi and ‘Pati’ means- husband. Considered as an abode of goddess Laxmi’s husband, Sri Narayan.
  • Tirupati temple is a famous Vaishanism centre of south India built in a Dravidian Architectural style believed to be constructed in 300 AD
  • According to ‘Varaha Purana’ Lord Ram rested here with wife Sita and brother Laxman on his way back from Lanka.
  • Praised by Alvar saints in 5 AD. Temple has received royal patronage by Pallava rulers (9th AD), by Chola rules (10th AD), Vijaynagar rulers (14th AD).
    • Temple rites were formalized by an illustrious Vaishnavite saint Ramanujacharya.
    • Tirumala Venkateshwara temple was handed to Tirumala Tirupati devasthanam. By TTD act of 1932.

      BALAJI POSTURE

      Bhavishyottara Puran describes the Lord's bewitching postures:-

      1- The lord’s lower arms are held in a unique pose. The right arm held in the ‘Vara Mudra”, with the fingers pointing to his lotus feet, telling us that it is they (His Tiruvadi) that form both our everlasting refuge and also the strategy to attain the same.

      2- The lower left hand is held at the hip, slightly bent inwards, assuring us not to be terrified of ‘Samsaara’ the unfathomable ocean, which is only hip-deep to those who are under the Sharan of his lotus feet, (as indicates by his right palm).

      3- It is also noteworthy that the Lord of Tiruvenkatam points to his tiruvadi with his open right palm, symbolically indicating the Bhagwat Gita dictum to surrender to him- “Maan Ekam Sharanam vrajal”, thereby confirming that this Lord is indeed Sri Krishna (Venkata Krishna) of Kalyuga.

      PRAYER AND CHANTINGS FROM BRAHMANDA PURANAS:-

      1- “Venkatesho, Vasudevah, pradhyumno, amitha Vikramah, Sankarshano, anirudhascha Seshdri patireva cha”

      Meaning:- Lord Venkatesha is Vasudeva (Vasudeva means one who is present everywhere & root of knowledge); He (Lord Venkatesh) is unlimited valorous Pradhyumna, Sanskarsha, Anirudha and the Lord of Seshadri hills. (The Tirumala/  Tirupati hills was famous as Seshadri in Dwaparyug).

      2- “Srinidhi Sarva bhoothaanaam bhayakrudh, bhaya nasana, Sri Ramo Ramabhadrascha bhava bhandaika mochakah”.
      Meaning : - he who is the treasure of Goddess of fortune Lakshmi; and one who create fear in demon, he also destroyer fear in good beings; he is Rama, he is Rama who is extremely auspicious & ensures safety; he who release living beings from the bondage of cycle of birth & death.

      COMMON NAMES OF LORD TIRUPATI

      1- Venkateshwara- the lord of Venkata

      2- Srinivasa

      3- Venkata

      4- Venkatacalapati- is a form of Hindu God Vishnu. Anyone
       Who worships the Lord will get deliverance from all sins, pain, and problems.

      5- “Kali-yuga Varda”- signifies the one who grants the boon granting Lord of “kali yuga” & removes of sins. (Kali-yuga is the fourth age of the Hindu cycle of ages).

      6- Sriman Narayan

      7- Srinivasa

      8- Tirupati Balaji

      9- Govinda

      10- Vishnu

      11- Narayana

      12- Perumal

      13- Tirupati- Thimmappa

      14- Venkatakrishna

      15- Venkataraman

      16- Venkatesha- means Lord who removes sins and blesses with nectar, energy, prosperity, and wealth.
      “Ven+Kat+Esha”, “Ven means SIN, “kata” means BURNT”, “Esha” means LORDS OR CONTROLLER.

      BENEFITS OF WORSHIPPING LORD VENKATA

      1- Religious lores refer to Lord Sri Venkata as “bestower of boons”.

      2- Sri  Venkateshwara is considered as ‘Mukti- Data’ 0f  Kali Yuga (Reference- Sastras, Puranas, Sthala Mahatyams and Alwar hymns).

      3- Rig Veda and Asthadasa Puranas mentions the benefits acquired by a pilgrimage to Venkachalla.  Sri Venkateshwara describes as associated with the manifestation of desires and boons in Epic.

      4- The temple has its origins in Vaishnavism as an ancient religion, which advocates the principles of equality and loves and prohibits animal sacrifice.

      Religious Literature:-

      1- Sri Venkateshwara Suprabhatam

      2- Sri Venkatesha Mangalaasaasanam

      3- Sri Venkateshwara Vajra Kavacha Stotram

       

      1-SRI VENKATESWARA SUPRABHATAM

      In Hindi

      रचन: प्रतिवाधि बयङ्करम् अन्न वेदन्ताचारि

      कौसल्या सुप्रजा राम पूर्वासन्ध्या प्रवर्तते ।
      उत्तिष्ठ नरशार्दूल कर्तव्यं दैवमाह्निकम् ॥ 1 ॥

      उत्तिष्ठोत्तिष्ठ गोविन्द उत्तिष्ठ गरुडध्वज ।
      उत्तिष्ठ कमलाकान्त त्रैलोक्यं मङ्गलं कुरु ॥ 2 ॥

      मातस्समस्त जगतां मधुकैटभारेः
      वक्षोविहारिणि मनोहर दिव्यमूर्ते ।
      श्रीस्वामिनि श्रितजनप्रिय दानशीले
      श्री वेङ्कटेश दयिते तव सुप्रभातम् ॥ 3 ॥

      तव सुप्रभातमरविन्द लोचने
      भवतु प्रसन्नमुख चन्द्रमण्डले ।
      विधि शङ्करेन्द्र वनिताभिरर्चिते
      वृश शैलनाथ दयिते दयानिधे ॥ 4 ॥

      अत्र्यादि सप्त ऋषयस्समुपास्य सन्ध्यां
      आकाश सिन्धु कमलानि मनोहराणि ।
      आदाय पादयुग मर्चयितुं प्रपन्नाः
      शेषाद्रि शेखर विभो तव सुप्रभातम् ॥ 5 ॥

      पञ्चाननाब्ज भव षण्मुख वासवाद्याः
      त्रैविक्रमादि चरितं विबुधाः स्तुवन्ति ।
      भाषापतिः पठति वासर शुद्धि मारात्
      शेषाद्रि शेखर विभो तव सुप्रभातम् ॥ 6 ॥

      ईशत्-प्रफुल्ल सरसीरुह नारिकेल
      पूगद्रुमादि सुमनोहर पालिकानाम् ।
      आवाति मन्दमनिलः सहदिव्य गन्धैः
      शेषाद्रि शेखर विभो तव सुप्रभातम् ॥ 7 ॥

      उन्मील्यनेत्र युगमुत्तम पञ्जरस्थाः
      पात्रावसिष्ट कदली फल पायसानि ।
      भुक्त्वाः सलील मथकेलि शुकाः पठन्ति
      शेषाद्रि शेखर विभो तव सुप्रभातम् ॥ 8 ॥

      तन्त्री प्रकर्ष मधुर स्वनया विपञ्च्या
      गायत्यनन्त चरितं तव नारदो‌உपि ।
      भाषा समग्र मसत्-कृतचारु रम्यं
      शेषाद्रि शेखर विभो तव सुप्रभातम् ॥ 9 ॥

      भृङ्गावली च मकरन्द रसानु विद्ध
      झुङ्कारगीत निनदैः सहसेवनाय ।
      निर्यात्युपान्त सरसी कमलोदरेभ्यः
      शेषाद्रि शेखर विभो तव सुप्रभातम् ॥ 10 ॥

      योषागणेन वरदध्नि विमथ्यमाने
      घोषालयेषु दधिमन्थन तीव्रघोषाः ।
      रोषात्कलिं विदधते ककुभश्च कुम्भाः
      शेषाद्रि शेखर विभो तव सुप्रभातम् ॥ 11 ॥

      पद्मेशमित्र शतपत्र गतालिवर्गाः
      हर्तुं श्रियं कुवलयस्य निजाङ्गलक्ष्म्याः ।
      भेरी निनादमिव भिभ्रति तीव्रनादम्
      शेषाद्रि शेखर विभो तव सुप्रभातम् ॥ 12 ॥

      श्रीमन्नभीष्ट वरदाखिल लोक बन्धो 
      श्री श्रीनिवास जगदेक दयैक सिन्धो ।
      श्री देवता गृह भुजान्तर दिव्यमूर्ते
      श्री वेङ्कटाचलपते तव सुप्रभातम् ॥ 13 ॥

      श्री स्वामि पुष्करिणिकाप्लव निर्मलाङ्गाः
      श्रेयार्थिनो हरविरिञ्चि सनन्दनाद्याः ।
      द्वारे वसन्ति वरनेत्र हतोत्त माङ्गाः
      श्री वेङ्कटाचलपते तव सुप्रभातम् ॥ 14 ॥

      श्री शेषशैल गरुडाचल वेङ्कटाद्रि
      नारायणाद्रि वृषभाद्रि वृषाद्रि मुख्याम् ।
      आख्यां त्वदीय वसते रनिशं वदन्ति
      श्री वेङ्कटाचलपते तव सुप्रभातम् ॥ 15 ॥

      सेवापराः शिव सुरेश कृशानुधर्म
      रक्षोम्बुनाथ पवमान धनाधि नाथाः ।
      बद्धाञ्जलि प्रविलसन्निज शीर्षदेशाः
      श्री वेङ्कटाचलपते तव सुप्रभातम् ॥ 16 ॥

      धाटीषु ते विहगराज मृगाधिराज
      नागाधिराज गजराज हयाधिराजाः ।
      स्वस्वाधिकार महिमाधिक मर्थयन्ते
      श्री वेङ्कटाचलपते तव सुप्रभातम् ॥ 17 ॥

      सूर्येन्दु भौम बुधवाक्पति काव्यशौरि
      स्वर्भानुकेतु दिविशत्-परिशत्-प्रधानाः ।
      त्वद्दासदास चरमावधि दासदासाः
      श्री वेङ्कटाचलपते तव सुप्रभातम् ॥ 18 ॥

      तत्-पादधूलि भरित स्फुरितोत्तमाङ्गाः
      स्वर्गापवर्ग निरपेक्ष निजान्तरङ्गाः ।
      कल्पागमा कलनया‌உ‌உकुलतां लभन्ते
      श्री वेङ्कटाचलपते तव सुप्रभातम् ॥ 19 ॥

      त्वद्गोपुराग्र शिखराणि निरीक्षमाणाः
      स्वर्गापवर्ग पदवीं परमां श्रयन्तः ।
      मर्त्या मनुष्य भुवने मतिमाश्रयन्ते
      श्री वेङ्कटाचलपते तव सुप्रभातम् ॥ 20 ॥

      श्री भूमिनायक दयादि गुणामृताब्दे
      देवादिदेव जगदेक शरण्यमूर्ते ।
      श्रीमन्ननन्त गरुडादिभि रर्चिताङ्घ्रे
      श्री वेङ्कटाचलपते तव सुप्रभातम् ॥ 21 ॥

      श्री पद्मनाभ पुरुषोत्तम वासुदेव
      वैकुण्ठ माधव जनार्धन चक्रपाणे ।
      श्री वत्स चिह्न शरणागत पारिजात
      श्री वेङ्कटाचलपते तव सुप्रभातम् ॥ 22 ॥

      कन्दर्प दर्प हर सुन्दर दिव्य मूर्ते
      कान्ता कुचाम्बुरुह कुट्मल लोलदृष्टे ।
      कल्याण निर्मल गुणाकर दिव्यकीर्ते
      श्री वेङ्कटाचलपते तव सुप्रभातम् ॥ 23 ॥

      मीनाकृते कमठकोल नृसिंह वर्णिन्
      स्वामिन् परश्वथ तपोधन रामचन्द्र ।
      शेषांशराम यदुनन्दन कल्किरूप
      श्री वेङ्कटाचलपते तव सुप्रभातम् ॥ 24 ॥

      एलालवङ्ग घनसार सुगन्धि तीर्थं
      दिव्यं वियत्सरितु हेमघटेषु पूर्णम् ।
      धृत्वाद्य वैदिक शिखामणयः प्रहृष्टाः
      तिष्ठन्ति वेङ्कटपते तव सुप्रभातम् ॥ 25 ॥

      भास्वानुदेति विकचानि सरोरुहाणि
      सम्पूरयन्ति निनदैः ककुभो विहङ्गाः ।
      श्रीवैष्णवाः सतत मर्थित मङ्गलास्ते
      धामाश्रयन्ति तव वेङ्कट सुप्रभातम् ॥ 26 ॥

      ब्रह्मादया स्सुरवरा स्समहर्षयस्ते
      सन्तस्सनन्दन मुखास्त्वथ योगिवर्याः ।
      धामान्तिके तव हि मङ्गल वस्तु हस्ताः
      श्री वेङ्कटाचलपते तव सुप्रभातम् ॥ 27 ॥

      लक्श्मीनिवास निरवद्य गुणैक सिन्धो
      संसारसागर समुत्तरणैक सेतो ।
      वेदान्त वेद्य निजवैभव भक्त भोग्य
      श्री वेङ्कटाचलपते तव सुप्रभातम् ॥ 28 ॥

      इत्थं वृषाचलपतेरिह सुप्रभातं
      ये मानवाः प्रतिदिनं पठितुं प्रवृत्ताः । 
      तेषां प्रभात समये स्मृतिरङ्गभाजां
      प्रज्ञां परार्थ सुलभां परमां प्रसूते ॥ 29 ॥

       

      In English

      Author: prativādhi bayaṅkaram anna vedantācāri

      kausalyā suprajā rāma pūrvāsandhyā pravartate |
      uttiṣṭha naraśārdūla kartavyaṃ daivamāhnikam || 1 ||

      uttiṣṭhottiṣṭha govinda uttiṣṭha garuḍadhvaja |
      uttiṣṭha kamalākānta trailokyaṃ maṅgaḷaṃ kuru || 2 ||

      mātassamasta jagatāṃ madhukaiṭabhāreḥ
      vakṣovihāriṇi manohara divyamūrte |
      śrīsvāmini śritajanapriya dānaśīle
      śrī veṅkaṭeśa dayite tava suprabhātam || 3 ||

      tava suprabhātamaravinda locane
      bhavatu prasannamukha candramaṇḍale |
      vidhi śaṅkarendra vanitābhirarcite
      vṛśa śailanātha dayite dayānidhe || 4 ||

      atryādi sapta ṛṣayassamupāsya sandhyāṃ
      ākāśa sindhu kamalāni manoharāṇi |
      ādāya pādayuga marcayituṃ prapannāḥ
      śeṣādri śekhara vibho tava suprabhātam || 5 ||

      pañcānanābja bhava ṣaṇmukha vāsavādyāḥ
      traivikramādi caritaṃ vibudhāḥ stuvanti |
      bhāṣāpatiḥ paṭhati vāsara śuddhi mārāt
      śeṣādri śekhara vibho tava suprabhātam || 6 ||

      īśat-praphulla sarasīruha nārikeḷa
      pūgadrumādi sumanohara pālikānām |
      āvāti mandamanilaḥ sahadivya gandhaiḥ
      śeṣādri śekhara vibho tava suprabhātam || 7 ||

      unmīlyanetra yugamuttama pañjarasthāḥ
      pātrāvasiṣṭa kadalī phala pāyasāni |
      bhuktvāḥ salīla mathakeḷi śukāḥ paṭhanti
      śeṣādri śekhara vibho tava suprabhātam || 8 ||

      tantrī prakarṣa madhura svanayā vipañcyā
      gāyatyananta caritaṃ tava nārado‌உpi |
      bhāṣā samagra masat-kṛtacāru ramyaṃ
      śeṣādri śekhara vibho tava suprabhātam || 9 ||

      bhṛṅgāvaḷī ca makaranda rasānu viddha
      jhuṅkāragīta ninadaiḥ sahasevanāya |
      niryātyupānta sarasī kamalodarebhyaḥ
      śeṣādri śekhara vibho tava suprabhātam || 10 ||

      yoṣāgaṇena varadadhni vimathyamāne
      ghoṣālayeṣu dadhimanthana tīvraghoṣāḥ |
      roṣātkaliṃ vidadhate kakubhaśca kumbhāḥ
      śeṣādri śekhara vibho tava suprabhātam || 11 ||

      padmeśamitra śatapatra gatāḷivargāḥ
      hartuṃ śriyaṃ kuvalayasya nijāṅgalakṣmyāḥ |
      bherī ninādamiva bhibhrati tīvranādam
      śeṣādri śekhara vibho tava suprabhātam || 12 ||

      śrīmannabhīṣṭa varadākhila loka bandho 
      śrī śrīnivāsa jagadeka dayaika sindho |
      śrī devatā gṛha bhujāntara divyamūrte
      śrī veṅkaṭācalapate tava suprabhātam || 13 ||

      śrī svāmi puṣkariṇikāplava nirmalāṅgāḥ
      śreyārthino haraviriñci sanandanādyāḥ |
      dvāre vasanti varanetra hatotta māṅgāḥ
      śrī veṅkaṭācalapate tava suprabhātam || 14 ||

      śrī śeṣaśaila garuḍācala veṅkaṭādri
      nārāyaṇādri vṛṣabhādri vṛṣādri mukhyām |
      ākhyāṃ tvadīya vasate raniśaṃ vadanti
      śrī veṅkaṭācalapate tava suprabhātam || 15 ||

      sevāparāḥ śiva sureśa kṛśānudharma
      rakṣombunātha pavamāna dhanādhi nāthāḥ |
      baddhāñjali pravilasannija śīrṣadeśāḥ
      śrī veṅkaṭācalapate tava suprabhātam || 16 ||

      dhāṭīṣu te vihagarāja mṛgādhirāja
      nāgādhirāja gajarāja hayādhirājāḥ |
      svasvādhikāra mahimādhika marthayante
      śrī veṅkaṭācalapate tava suprabhātam || 17 ||

      sūryendu bhauma budhavākpati kāvyaśauri
      svarbhānuketu diviśat-pariśat-pradhānāḥ |
      tvaddāsadāsa caramāvadhi dāsadāsāḥ
      śrī veṅkaṭācalapate tava suprabhātam || 18 ||

      tat-pādadhūḷi bharita sphuritottamāṅgāḥ
      svargāpavarga nirapekṣa nijāntaraṅgāḥ |
      kalpāgamā kalanayā‌உ‌உkulatāṃ labhante
      śrī veṅkaṭācalapate tava suprabhātam || 19 ||

      tvadgopurāgra śikharāṇi nirīkṣamāṇāḥ
      svargāpavarga padavīṃ paramāṃ śrayantaḥ |
      martyā manuṣya bhuvane matimāśrayante
      śrī veṅkaṭācalapate tava suprabhātam || 20 ||

      śrī bhūmināyaka dayādi guṇāmṛtābde
      devādideva jagadeka śaraṇyamūrte |
      śrīmannananta garuḍādibhi rarcitāṅghre
      śrī veṅkaṭācalapate tava suprabhātam || 21 ||

      śrī padmanābha puruṣottama vāsudeva
      vaikuṇṭha mādhava janārdhana cakrapāṇe |
      śrī vatsa cihna śaraṇāgata pārijāta
      śrī veṅkaṭācalapate tava suprabhātam || 22 ||

      kandarpa darpa hara sundara divya mūrte
      kāntā kucāmburuha kuṭmala loladṛṣṭe |
      kalyāṇa nirmala guṇākara divyakīrte
      śrī veṅkaṭācalapate tava suprabhātam || 23 ||

      mīnākṛte kamaṭhakola nṛsiṃha varṇin
      svāmin paraśvatha tapodhana rāmacandra |
      śeṣāṃśarāma yadunandana kalkirūpa
      śrī veṅkaṭācalapate tava suprabhātam || 24 ||

      elālavaṅga ghanasāra sugandhi tīrthaṃ
      divyaṃ viyatsaritu hemaghaṭeṣu pūrṇam |
      dhṛtvādya vaidika śikhāmaṇayaḥ prahṛṣṭāḥ
      tiṣṭhanti veṅkaṭapate tava suprabhātam || 25 ||

      bhāsvānudeti vikacāni saroruhāṇi
      sampūrayanti ninadaiḥ kakubho vihaṅgāḥ |
      śrīvaiṣṇavāḥ satata marthita maṅgaḷāste
      dhāmāśrayanti tava veṅkaṭa suprabhātam || 26 ||

      brahmādayā ssuravarā ssamaharṣayaste
      santassanandana mukhāstvatha yogivaryāḥ |
      dhāmāntike tava hi maṅgaḷa vastu hastāḥ
      śrī veṅkaṭācalapate tava suprabhātam || 27 ||

      lakśmīnivāsa niravadya guṇaika sindho
      saṃsārasāgara samuttaraṇaika seto |
      vedānta vedya nijavaibhava bhakta bhogya
      śrī veṅkaṭācalapate tava suprabhātam || 28 ||

      itthaṃ vṛṣācalapateriha suprabhātaṃ
      ye mānavāḥ pratidinaṃ paṭhituṃ pravṛttāḥ | 
      teṣāṃ prabhāta samaye smṛtiraṅgabhājāṃ
      praṅñāṃ parārtha sulabhāṃ paramāṃ prasūte || 29 ||

       

      2-SREE VENKATESHA MANGALAASAASANAM

      In Hindi

      रचन: प्रतिवाधि बयङ्करम् अन्न वेदन्ताचारि

      श्रियः कान्ताय कल्याणनिधये निधये‌உर्थिनाम् ।
      श्रीवेङ्कट निवासाय श्रीनिवासाय मङ्गलम् ॥ 1 ॥

      लक्ष्मी सविभ्रमालोक सुभ्रू विभ्रम चक्षुषे ।
      चक्षुषे सर्वलोकानां वेङ्कटेशाय मङ्गलम् ॥ 2 ॥

      श्रीवेङ्कटाद्रि शृङ्गाग्र मङ्गलाभरणाङ्घ्रये ।
      मङ्गलानां निवासाय श्रीनिवासाय मङ्गलम् ॥ 3 ॥

      सर्वावय सौन्दर्य सम्पदा सर्वचेतसाम् ।
      सदा सम्मोहनायास्तु वेङ्कटेशाय मङ्गलम् ॥ 4 ॥

      नित्याय निरवद्याय सत्यानन्द चिदात्मने ।
      सर्वान्तरात्मने शीमद्-वेङ्कटेशाय मङ्गलम् ॥ 5 ॥

      स्वत स्सर्वविदे सर्व शक्तये सर्वशेषिणे ।
      सुलभाय सुशीलाय वेङ्कटेशाय मङ्गलम् ॥ 6 ॥

      परस्मै ब्रह्मणे पूर्णकामाय परमात्मने ।
      प्रयुञ्जे परतत्त्वाय वेङ्कटेशाय मङ्गलम् ॥ 7 ॥

      आकालतत्त्व मश्रान्त मात्मना मनुपश्यताम् ।
      अतृप्त्यमृत रूपाय वेङ्कटेशाय मङ्गलम् ॥ 8 ॥

      प्रायः स्वचरणौ पुंसां शरण्यत्वेन पाणिना ।
      कृपया‌உ‌உदिशते श्रीमद्-वेङ्कटेशाय मङ्गलम् ॥ 9 ॥

      दया‌உमृत तरङ्गिण्या स्तरङ्गैरिव शीतलैः ।
      अपाङ्गै स्सिञ्चते विश्वं वेङ्कटेशाय मङ्गलम् ॥ 10 ॥

      स्रग्-भूषाम्बर हेतीनां सुषमा‌உ‌உवहमूर्तये ।
      सर्वार्ति शमनायास्तु वेङ्कटेशाय मङ्गलम् ॥ 11 ॥

      श्रीवैकुण्ठ विरक्ताय स्वामि पुष्करिणीतटे ।
      रमया रममाणाय वेङ्कटेशाय मङ्गलम् ॥ 12 ॥

      श्रीमत्-सुन्दरजा मातृमुनि मानसवासिने ।
      सर्वलोक निवासाय श्रीनिवासाय मङ्गलम् ॥ 13 ॥

      मङ्गला शासनपरैर्-मदाचार्य पुरोगमैः ।
      सर्वैश्च पूर्वैराचार्यैः सत्कृतायास्तु मङ्गलम् ॥ 14 ॥

      श्री पद्मावती समेत श्री श्रीनिवास परब्रह्मणे नमः

       

      In English

      Author: prativādhi bayaṅkaram anna vedantācāri

      śriyaḥ kāntāya kalyāṇanidhaye nidhaye‌உrthinām |
      śrīveṅkaṭa nivāsāya śrīnivāsāya maṅgaḷam || 1 ||

      lakṣmī savibhramāloka subhrū vibhrama cakṣuṣe |
      cakṣuṣe sarvalokānāṃ veṅkaṭeśāya maṅgaḷam || 2 ||

      śrīveṅkaṭādri śṛṅgāgra maṅgaḷābharaṇāṅghraye |
      maṅgaḷānāṃ nivāsāya śrīnivāsāya maṅgaḷam || 3 ||

      sarvāvaya saundarya sampadā sarvacetasām |
      sadā sammohanāyāstu veṅkaṭeśāya maṅgaḷam || 4 ||

      nityāya niravadyāya satyānanda cidātmane |
      sarvāntarātmane śīmad-veṅkaṭeśāya maṅgaḷam || 5 ||

      svata ssarvavide sarva śaktaye sarvaśeṣiṇe |
      sulabhāya suśīlāya veṅkaṭeśāya maṅgaḷam || 6 ||

      parasmai brahmaṇe pūrṇakāmāya paramātmane |
      prayuñje paratattvāya veṅkaṭeśāya maṅgaḷam || 7 ||

      ākālatattva maśrānta mātmanā manupaśyatām |
      atṛptyamṛta rūpāya veṅkaṭeśāya maṅgaḷam || 8 ||

      prāyaḥ svacaraṇau puṃsāṃ śaraṇyatvena pāṇinā |
      kṛpayā‌உ‌உdiśate śrīmad-veṅkaṭeśāya maṅgaḷam || 9 ||

      dayā‌உmṛta taraṅgiṇyā staraṅgairiva śītalaiḥ |
      apāṅgai ssiñcate viśvaṃ veṅkaṭeśāya maṅgaḷam || 10 ||

      srag-bhūṣāmbara hetīnāṃ suṣamā‌உ‌உvahamūrtaye |
      sarvārti śamanāyāstu veṅkaṭeśāya maṅgaḷam || 11 ||

      śrīvaikuṇṭha viraktāya svāmi puṣkariṇītaṭe |
      ramayā ramamāṇāya veṅkaṭeśāya maṅgaḷam || 12 ||

      śrīmat-sundarajā mātṛmuni mānasavāsine |
      sarvaloka nivāsāya śrīnivāsāya maṅgaḷam || 13 ||

      maṅgaḷā śāsanaparair-madācārya purogamaiḥ |
      sarvaiśca pūrvairācāryaiḥ satkṛtāyāstu maṅgaḷam || 14 ||

      śrī padmāvatī sameta śrī śrīnivāsa parabrahmaṇe namaḥ

       

      3- SRI VENKATESWARA VAJRA KAVACHA STOTRAM

      In Hindi

      रचन: ऋषि मार्कण्डेय

      मार्कण्डेय उवाच

      नारायणं परब्रह्म सर्वकारण कारकं
      प्रपद्ये वेङ्कटेशाख्यां तदेव कवचं मम

      सहस्रशीर्षा पुरुषो वेङ्कटेशश्शिरो वतु
      प्राणेशः प्राणनिलयः प्राणाण् रक्षतु मे हरिः

      आकाशराट् सुतानाथ आत्मानं मे सदावतु
      देवदेवोत्तमोपायाद्देहं मे वेङ्कटेश्वरः

      सर्वत्र सर्वकालेषु मङ्गाम्बाजानिश्वरः
      पालयेन्मां सदा कर्मसाफल्यं नः प्रयच्छतु

      य एतद्वज्रकवचमभेद्यं वेङ्कटेशितुः
      सायं प्रातः पठेन्नित्यं मृत्युं तरति निर्भयः

      इति श्री वेङ्कटेस्वर वज्रकवचस्तोत्रं सम्पूर्णम् ॥

       

      In English

      Author: ṛṣi mārkaṇḍeya

      mārkaṇḍeya uvāca

      nārāyaṇaṃ parabrahma sarvakāraṇa kārakaṃ
      prapadye veṅkaṭeśākhyāṃ tadeva kavacaṃ mama

      sahasraśīrṣā puruṣo veṅkaṭeśaśśiro vatu
      prāṇeśaḥ prāṇanilayaḥ prāṇāṇ rakṣatu me hariḥ

      ākāśarāṭ sutānātha ātmānaṃ me sadāvatu
      devadevottamopāyāddehaṃ me veṅkaṭeśvaraḥ

      sarvatra sarvakāleṣu maṅgāmbājāniśvaraḥ
      pālayenmāṃ sadā karmasāphalyaṃ naḥ prayacchatu

      ya etadvajrakavacamabhedyaṃ veṅkaṭeśituḥ
      sāyaṃ prātaḥ paṭhennityaṃ mṛtyuṃ tarati nirbhayaḥ

      iti śrī veṅkaṭesvara vajrakavacastotraṃ sampūrṇam ||



      Suggested Mantras

      1- Om Namo Bhagavate Vasudevaya

      2- Om Klim Krishnaya Namah.

      3- Hare Krishna Hare Krishna
      Krishna Krishna hare hare
      Hare Ram Hare Ram
      Ram Ram hare hare.

      4- Krishnay Vasudevay Haraye Paramatmane |
      Pranatklesha Nashay Govinday Namo Namah ||
      Vasudevasutam Devam Kansachanoormardanam |
      Devaki Paramanandam Krishnam Vande Jagadgurum ||"

      5- Om Krishnaya Namah"

      6- "Om Sri Krishnah sharanam mamah"

      7- “Om Kleem Krishnaaya Govindaaya Gopeejanavallabhaya swaaha”

      8- Krishna Gayatri Mantr-

      “Om Govindaya Vidhmahe
      Gopi Vallabhaya Dheemahe
      Thanno Krishna Prachodayath.”

      Read more...
      Sale

      Unavailable

      Sold Out